________________
सूरिप्रणीतः ] श्री पार्श्वनाथलघुस्तवः
कयकुवलयपडिबोहो हरिण कियविग्गहो कलानिलओ । विहिऔरविंदमहणो दिअओ जयइ पासजिणो ॥२॥
अवचूरिः ।
जयचक्खू'
6
रूपस्य जनक:- उत्पादकः इत्यर्थः । पार्श्वजिनो जयतु जगच्चक्षुः- विश्वलोचन इत्यर्थः । अथ जगच्चक्षुः- आदित्यः प्रथमग्रहो जयतु । क्रियासम्बन्धः । स च कथम्भूतः ? दोसा. ' इति पदम् । दोषाया:-रात्रेः अपहारे दक्षः रात्रिच्छेदकत्वात् इति । 'नाली० ' नालीका करविकाशी-कमलखण्ड विकाशी गोप्रसरः- किरणप्रचारो यस्येति । तथा > रयण० इति रत्नात्मजस्य - रत्नादेवीसूनोः यमस्य जनक:- पिता जयति ॥ १ ॥
<
>
( २२९ )
८
कृतः कुवलयस्य-पृथ्वीमण्डलस्य प्रतिबोधो येन स तथेति । हरि० ' हरिणा - सर्पेण अङ्कितो विग्रहो - देहो यस्य स तथा । सर्पलान्छनधारित्वात् । 'कलानिलभ' इति स्पष्टम् । 'विहि०' विहितं - कृतं भरिवृन्दस्य- वैरिसमूहस्य मथनं येन स तथा दिअराभो इति दितरागः-- स्खण्डितरागः इत्यर्थः । जयति पार्श्वजिनः । अथवा ' दिअराओ ' द्विजराजः - चन्द्रः स च कृतकुवलयप्रतिबोध: हरिणातिविग्रहः कलानिलयः विहितारविन्दमथनो जयति ॥२॥
काम्या निर्जयन्- तिरस्कुर्वन् असिम् खङ्गलताम्, दूरम्-अत्यर्थम् । पृथ्वीनन्दनः - पृथ्वा आनन्दकृत् । अक्रूरः - स्वच्छतरात्मनः परिणामधारकत्वात् । जय० जगज्जन्तूनां अमृतमिव वाक्यं यस्य स तथेति । सुमङ्गल:- शोभनकल्याणवान् जयति प्रभुपार्श्वजिनः ।
6
४ हरिः - सर्पः सेनाऽङ्कितः । ६ छिनरागः । पक्षे द्विजराजः - चन्द्रः ।
,
५ आरं - अरिसम्वन्धि वृन्दम् ।