________________
( २२८ )
जैनस्तोत्रसन्दोहे
मिच्छत्ततावतत्तो पत्तो तुह आणतरुवरच्छायं । ता तत्थ कुण पसायं सामी विस्सामदाणेण ॥ १० ॥
[ श्रीजिनप्रभ
ss विण्णत्तो जिप ! जिrपहसूरीहि जगगुरू पढमो !
विण्णत्तीह पसायं
निन्दिग्धं कुणउ अम्हाणं ॥ ११ ॥
[ ८९ ] श्रीजिनप्रभसूरिप्रणीत: श्रीपार्श्वनाथलघुस्तवः ।
( नवग्रहश्लेषः )
दोसावहारदक्खो नालीयायरवियासगोपेसरो । रयैणत्तयस्स जणओ पासजिणो जयउ जयचक्खू ॥१॥
अवचूरिः ।
दोषादीनां भूतादीनां अपहारे- दूरीकरणे दक्षः - समर्थः । ' नाली० ' न अलींके -असत्यवचने आदरं विकाशयितुं गोप्रसरःवाक्समूहो यस्य स तथेति । ' रय० ' रत्नत्रयस्य - ज्ञानदर्शन- चारित्र
टिप्पनकम्
१ गौः -वाणी किरणं च । २ पक्षे रत्नात्मजः - यमः । ३ पक्षे जवच्चक्षुः- सूर्यः ।