________________
( २१६ )
जैनस्तोत्र सन्दोहे
[७]
श्रीजिनप्रभसूरिप्रणीतः श्रीचतुर्विंशतिजिनस्तवः ।
[ श्रीजिनप्रम
( श्लेषमयः )
यं सततमक्षमालोपशोभितं सेवतेऽमरालीशः । कमलासनः स्वयम्भूः स श्रीमान्नाभिभूर्जयति ॥ १ ॥
अहितासननिष्णातः पुरुषोत्तमसंश्रितः ।
विनतानन्दनो विश्वविनेताऽवतु वो जिनः ॥ २ ॥
श्रीजयचन्द्रसूरिकृता अवचूरिः ।
कमलासनो... सनोति ददाति ।' पणूयी दाने' इत्यस्य । इन्द्रः । सर्वातिशयसूचनी प्रथमार्यापक्षे स्वयम्भूः - ब्रह्मा | कमलासनं यस्य स तथा । हंसः । सेवत इति सण्टङ्कः ॥ १ ॥
हिंसादिप्ररूपणपराणां परेषां शाक्य - साङ्ख्याऽक्षणपादादीनां अहिताना असते- निराकरणे निष्णात:- निपुणः । विनतानां प्रणतार्ना आनन्दनः - मोददः । विश्वं विनयति-शास्त्रीत्येवंशीलो विश्वविनेता | पक्षे अहीनां सर्पाणां तासने शयनमने दक्षः । पुरुषोत्तमं विष्णुं संश्रितः । विनता - सुपर्णी तस्या नन्दनो - गरुड इत्यर्थः । विश्वेषां सर्वेषां वीनां पक्षिणां नेता प्रभुः ॥ २ ॥