________________
जैनस्तोत्र सन्दोहे |
तत्रभवतो वीरनिर्वागात् ४९६ तमेऽब्दे जन्म, (८ वर्षाणि गृहस्थपर्यायः) ४४ वत्सराः श्रमणपर्यायः, ३६ शरदो युगप्रधानपदवी, सर्वायुः ८८ संवत्सराः, वीरनिवार्णतः ५८४ वर्षान्ते स्वर्गगमनम् । श्रीमतो विद्यमानतायां विक्रमतः १०८ तमेऽब्दे जावडसाधुना कृतः शत्रुञ्जयस्योद्धारः विहिता तत्र पूज्यपादेन प्रतिष्ठेति पट्टावली । मुद्रितेऽत्र (पृ. ११४) श्रीगौतमस्तोत्रेऽधिकं पद्यमिदं दृश्यतेऽचलगच्छीयपञ्चप्रतिक्रमणस्य मुद्रितपुस्तके तच्चैवम् ।
किं त्रैलोक्यरमाकटाक्षलहरीलीलाभिरालिङ्गिता ? किं बोत्पन्न कृपासमुद्रमकरोद्गारोत्करम्बोकृता ! | किं ध्यानानलदह्यमाननिखिलान्तः कष्टकष्टावलीराभिर्धवलीकृता मम हृदि श्रीगौतम ! त्वत्तनुः ॥ १० ॥ ३. आर्यनन्दिलः
परिचयोऽस्य प्रभावकचरित्रात् कार्यः, अयमेवार्यानन्दिलक्षमाश्रमणः वैरोट्यारतवं निर्मितवानिति प्रभावक चारित्रान्तर्गततदीयप्र- श्री आर्यनन्दिलः स्वामी वैराट्यायाः स्तवं तदा ।
( ८ )
,
' नमीऊग जिणं पास ' मिति मन्त्रान्वितं व्यधात् ॥ ८० ॥ इत्यादिना सूचितम् । स्तवान्तेऽपि ' अज्जाणंदिलेण संदिट्टं ' इत्यत्र अजानंदिल इति नाम निर्दिष्टम्,
श्री आर्यरक्षितवंशीयः सार्धनवपूर्वधरोऽयमाचार्यः
यदुक्तं प्रभावकचरित्रे
-
आर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः । संसारारण्यनिर्वाहसार्थवाहः पुनातु वः ॥ १ ॥
+
+
+