________________
कृतिकलापस्त्वस्य —
प्रस्तावना |
६ सूर्यप्रज्ञप्तिनिर्युक्तिः
दशाश्रुतस्कन्धनिर्युक्तिः ८ बृहत्कल्पनिर्युक्तिः
९ व्यवहारसूत्रनिर्युक्तिः
१० ऋषिभाषि तनिर्युक्तिः ।
१ स्वयमेव सूचयति सूरिः
१
१ आवश्यकनिर्युक्तिः '
२ दशवैकालिकनिर्मुक्तिः
३ उत्तराध्ययननिर्युक्तिः ४ आचाराङ्गसूत्रनिर्युक्तिः ५ सूत्रकृताङ्गनिर्युक्तिः ग्रहशान्तिस्तवनम् (श्लो. ९) अस्यैव कृतिः परस्य वेति न निश्चयः मन्यतेऽस्य कृतिश्चेत् - " भद्रबाहुरुवाचैवं पञ्चमः श्रुतकेवली । विद्याप्रवादतः पूर्वाद् ग्रहशान्तिविधिं शुभम् ॥ " इत्येतत् पद्यं प्रक्षिप्तं परकृतं वा मन्तव्यम् । यतो नैव सन्तः स्वाभिधानमेवं व्याहरेयुः कदाचित् ।
२. श्रीवज्रस्वामी.
( ७ )
बाल्यकालादपि जातिस्मरणज्ञानवान् गगनगमन- वैकियलब्ध्यादिसम्पन्नः त्रिमलदशपूर्वविच्चायं महात्मा ।
दुर्भिक्षे सङ्घस्य बौद्धराज्ये नयनं श्रीदेव्यादिभ्यः पुष्पानयनं नृपते. जैनधर्मप्रणमित्यादि जैनशासनप्रभावनाजनकं चरितमस्य आवश्यकवृत्त्यादौ विस्तरेण व्यावर्णितमास्तेऽतो नात्र प्रपञ्च्यते । दिदृक्षुभिः सारणीया दृष्टिस्तत्रैव ।
आवस्सस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निज्जुत्तिं वच्छामि तहा दसाणं च ॥ कप्परस य निज्जुतिं ववहारस्तेव परमनिउणस्स । सूरियपण्णत्तीए वुच्छं इसिभा सिआणं च ॥
( आव. नि. ८४-८५ )