________________
( ६ )
जैनस्तोत्रसन्दोहे |
wwwwwwww
चउदसपुवीच्छेओ वरिससए सित्तरम्मि अहियग्मि । भदबाहुम्मि जाओ वीरजिशिंदे सित्रं पत्ते ।। २७१ ॥
वीरमोक्षाद्वशते सप्तत्यग्रे गते सति । भद्रबाहुरपि स्वामी ययौ स्वर्ग समाधिना ॥
-
रत्नसञ्चये ।
११३ ॥
परिशिष्टपर्वणि ९ सर्गे ।
इत्याद्युल्लेखदर्शनाद् बीरनिर्वाणाद् द्वितीयशताब्दीरूपः सुनिश्चित एव । पार्श्वनाथ वसतिस्थशिलालेखे निर्दिष्टो भद्रबाहुस्त्वितो भिन्नः । विलोक्यतां तदंशः
C
XX “ महावीरसवितरि परिनिर्वृते भगवत्परमर्षिगौतमगणधरसाक्षाच्छिष्यलोहार्य - जम्बु -- जिष्णुदेवा - - पराजित - गोवर्द्धनभद्रबाहु - विशाख- प्रोष्ठिल- कृतिकाय - जयनाम - सिद्धार्थ - धृतिषेण - बुद्धिलादिगुरु पारम्परीणक्रमाभ्यागत महापुरुषसन्ततिसमवद्योतितान्वयभद्रबाहुस्वामिना उज्जयिन्यामष्टाङ्गमहानिमित्ततत्त्वज्ञेन त्रिकालदर्शिना निमित्तेन द्वादशसंवत्सरकालवैषम्यमुपलभ्य कथिते सर्वसङ्घ उत्तरापथाद् दक्षिणापथं प्रस्थितः । '
""
वराहमिहिरभ्रातृत्वे, दुष्काले दक्षिणापथगमनत्वे, चन्द्रगुप्तसमकालीनत्वे च केषुचिद् विद्वत्सु विचारभेदः परं सामजसमाजसम्मर्दे विलोकनमन्तरेण कः किलोपायः शशकशिशोः ! |