________________
प्रस्तावना।
(५)
vvvvv
१. श्रीभद्रबाहुः। पञ्चमोऽयं श्रुतकेवली श्रीयशोभद्रसूरिशिष्यः । अस्य ४५ वर्षाणि गार्हस्थ्ये, १७ वर्षाणि सामान्यत्वे, १४ वर्षाणि युगप्रधानत्वे, सर्वायुः ७६ वर्षाणि प्रपाल्य श्रीस्थूलिभद्रमुनिं पदे निवेश्य दिवं भेजे ।
सत्ताकालोऽस्यचउदसपुवच्छेदो वरिससते सत्तरे विनिद्दिट्टो । साहुम्मि थूलभद्दे अन्ने य इमे भवे भावा ॥ ७०१ ॥
-तित्थोगालीपइण्णयम्मि ।
१ संभूइविजयस्स सीसे जुगप्पहाणे भद्दबाहुनाम अणगारे' इति स्वप्नाधिकारे निष्टिं परं न तज्जनग्रन्थानुसारेण सङ्गतिमङ्गति, श्रीयशोभद्रसूरेः शिष्यत्वं सम्भूतिविजयस्य सतीर्थ्यत्वं चास्य प्रसिद्धमेव ।
२ खरतरगच्छीयपट्टावल्ल्यादिष्वप्येवमेवोल्लेखः, यदाह पिटर्सन( professor peter peterson ) महाशयः
" We have already No. 12, seen mention made of Badrabahu who, according to the pattāvalis of the Kharatargachha, composed the Upasargharstotra, the Kulpsutra and Niryuktis on the S'astras, viz.,
Avasyaka, Dasvaikalika &c. lived forty. five years in griha, seventeen in vrata, fourteen as Yugapradhana, and died in 170. V., at the age of seventy-six.
(Operation in search of Sanskrit Mss. in the Bonibay circle page. 63.) "