________________
( ४ )
जैनस्तोत्रसन्दोहे |
भवन्ति बृहत्काव्यदोहनसमानानि बहूनि पुस्तकानि । एतेषां हि विनाशो जैनसाहित्यस्य हासकारक इति मत्वा खिन्नान्तः करणैरस्माभिरपि प्रयत्नसम्पादितानि मुद्रापितानि जैनस्तोत्रसमुच्चये निर्णयसागरमुद्रणालय (मुंबई) द्वारा कानिचित् । समर्प्यतेऽधुना जैनस्तोत्रसन्दोहस्य विभागोऽयं प्रथमः स्तोत्रेन्दीवर मकरन्दनिस्यन्दस्वादनैकमिलिन्दायमानानां माननीयानां विपश्चितां करकिसलये ।
अत्र हि सर्वाग्रेण १२५ स्तोत्राणि, तेषां कतृणां शताब्दीक्रमेण नामानि त्वेवम्
'
१ भद्रबाहुस्वामी, २ श्रीवज्रस्वामी, ३ आर्यानन्दिलः, ४ विजयसिंहाचार्यः, ५ बप्पभट्टिसूरिः, ६ कविः श्रीधनपालः, ७ आचार्यः अमितगतिः, ८ मुनिचन्द्रसूरिः ९ श्रीचन्द्रप्रभसूरिः, १० श्री अभय - देवसूरिः, ११ श्रीजिनवल्लभसूरिः, १२ ह्रिभद्रसूरिः, १३ धर्मसूरिः, १४, पार्श्वदेवमणिः, १५ चन्द्राचार्यः, १६ जिनदत्तसूरिः, १७ जिनपतिसूरिः, १८ जिनेश्वरसूरिः, १९ वादिदेवसूरिः, २० हेमचन्द्राचार्यः, २१ रामचन्द्रसूरिः, २२ श्रीपालकविः, २३ अमरचन्द्रसूरिः, २४ कनकप्रभः, २५ नरचन्द्रसूरिः, २६ देवेन्द्रसूरिः २७ श्रीधर्मघोषसूरिः २८ श्री सोमप्रभसूरिः, २९ सोमतिलकसूरिः, ३१ देवेन्द्रसूरिः, ३२ मेरुनन्दनोपाध्यायः, ३३ देवसुन्दरसूरिः, ३४ सोमसुन्दर सूरिः, ३५ चास्त्रिरत्नगणिः ३६ भावदेवसूरिः, ३७ जिनभद्रसूरिः, ३८ महि मेरुः ३९ पार्श्व चन्द्रसूरि : ४० श्रीविजयप्रभसूरिः । ४१ श्री शुभसुन्दरगणिः ४२ न्या. न्या. महोध्यायश्रीयशोविजयः ।
यथाक्रमं दीयतेऽधुना यथामिति परिचयोऽमीषाम्