________________
Marvvvv
विरचितम्] श्रीपार्श्वजिनस्तवनम् (२०५)
योगीन्द्रं विबुधाधिपं फणपतिं श्रीदं गिरामीश्वरं ___ ज्योतीरूपमनन्तमुत्तमधियस्त्वामेव संवेदते ॥ १० ॥ रूपादौ विषये विदन् विगुणतां त्वं न्यायविद्यागुरु
ब्रह्माद्वेतमुदाहरन्निह भवान् मीमांसकग्रामणीः । भावानां परिभावयन् क्षणिकतां बौद्धाधिपस्त्वं विदं___ स्त्वं कर्मप्रकृतीः पृथक् पुरुषतः कैवल्यमाशिश्रयः ॥११॥ त्वं कारुण्यनिधिस्त्वमेव जनकस्त्वं बान्धवस्त्वं विभु
स्त्वं शास्ता त्वमचिन्त्यचिन्तितमणिस्त्वं देवता त्वं गुरुः। त्वं प्रत्यूहनिवारकस्त्वमगदकारस्त्वमालम्बनं
तत् किं दुःस्थमुपेक्षसे जिनपते! श्रद्धालुमेनं जनम् ॥१२॥ शिष्यस्ते तक सेवकस्तव विभो ! प्रेष्यो भुजिष्यस्तव
द्वाःस्थस्ते तव मागधस्तव शिशुस्ते देव ! सौरनातिकः । पत्तिः पार्श्वजिनेश ! ते नुत(ननु) तवायत्तोऽस्मि मामादिश
स्वामिन् ! किं करवाणि पाणियुगलीमायोज्य विज्ञापये ॥१३॥ स्व:श्रीरिच्छति चक्रवर्तिकमलाभ्येति स्थितिः सेवते
कीर्तिः श्लिष्यति संस्तुते सुभगतापीशाति नीरोगता । नित्यं वाञ्छति खेचरत्वपदकी तीर्थेशलक्ष्मीरपिं
त्वत्पादाब्जरजःपवित्रिततनुः सप्रश्रयं वीक्षते ॥१४॥ नो कीर्ति त्रिदिवाधिपत्यमपि नो नो चक्रवर्तिश्रियं
सौन्दर्य न तु. पाटवं न विभवं नो विष्टपप्राभवम् । नो सौंषधिमुख्यलब्धिनिघहं नो मुक्तिमभ्यर्थये किंतु त्वचरणारविन्दयुगले भक्तिं जिन ! स्थेयसीम् ॥१५॥