________________
विरचितम् ]
(२०३)
श्रीपार्श्वजिनस्तवनम्
[ ८२] श्रीधर्मसरिप्रणीतं
श्रीपार्श्वजिनस्तवनम् ।
कस्तूरीतिलकं भुवः परिभवत्राणैककल्पद्रुमः __ श्रेयःकन्दनवाम्बुदस्त्रिजगतीवैडूर्यरत्नाङ्गदः । विघ्नाम्भोजमतङ्गजः कुवलयोत्तंसः स्ववंशश्रिया
नेत्राणाममृताञ्जनं विजयते श्रीपार्श्वनाथः प्रभुः ॥ १॥ उत्सर्पन्नयमङ्गलैकनिलय ! त्रैलोक्यदत्ताभय !
प्रध्वस्तामय ! विश्वविश्रुतदय ! स्याद्वादविद्यालय !। उद्दामातिशय ! प्रसिद्धसमय ! प्रक्षीणकर्मोच्चय !
प्रोन्मुक्तस्मय ! भव्यकैरववनीचन्द्रोदय ! त्वं जय ॥२॥ ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने ___या ते वक्ति गुणावली निरुपमा सा भारती भारती ।
या ते न्यश्चति पादयोर्वरदयोः सा कन्धरा कन्धरा ___ यत्ते ध्यायति नाथ ! वृत्तमनघं तन्मानसं मानसम् ॥ ३ ॥ किं स्नात्रैरलमङ्गरागविधिभिः कार्य किमभ्यर्चनैः
पर्याप्त स्तुतिभिः कृतं प्रणतिभिः पूर्ण कलोद्गीतिभिः । वक्त्रेन्दौ तव चेच्चकोरयुवतिप्रीतिं दृशोर्बिभ्रति
स्वान्तं चेत्तव पादपङ्कजयुगे धत्तेऽलिलीलायितम् ॥ ४ ॥