________________
सूरिविरचितम् ] अजितशान्तिजिमस्तवनम्
कासश्वासाङ्गह्रासादशननखमुखाक्षिक्षयग्रन्थिशोषातीसारश्लेष्मापित्तज्वरपवनकटीकण्ठविष्टाग्रहाश्व |
ज्वालावालेयलूताश्रवणजठरजाऽपानकुष्टाङ्गदाहा
न स्युस्तस्यामया योऽजितमतिविनयान्नौति शान्तिं च भक्त्या | ७ | तृष्णोष्णे न पयो न मारिरपि न द्वीपी न दन्ती च नो
सिंहो न ज्वलनो न पन्नगभवा भीतिर्न भूतास्तु न । शाकिन्यो न विनायका न तु विषं नारातयो नाजयो
न क्षेत्राधिपगोत्रपाः प्रतिभयं कुवन्ति तोस्तौति यः ॥८॥ यज्जन्मस्नात्रकृत्यक्षणमिलदमरश्रेणिराजैः सहर्ष
कुम्भैः सच्छातकुम्भैरमृतघृतपयःपूर पूर्णैरपूर्णम् । स्वर्णा कर्ममुद्राभिदभिमतपदप्राप्तुमेवाप्तकामै:
स्नात्रं चित्रं पवित्रं निजनिजपरिषत्सङ्गतैः संव्यधायि ॥९॥ स्नात्रं विधाय विधिना सुकृतार्थता नः स्वर्गाधिपत्यपदवी सुरता च नीताः ।
( २०१ )
इत्थं प्रमोदभरनिर्भर भाज्यमान
मात्रा मुदा ननृतुरिन्द्रगणाः सदाराः ॥ १० ॥ शुचिसमयगमुत्थस्थूलकालाम्बुदाली
स्तनितमधरयन्तो ध्वानतः किञ्चिदुच्चैः ।
मदमलिनकपोलालीनमत्तालिमाल
द्विरदपतितुरङ्गकाणमेके च चक्रुः ॥ ११ ॥
उत्फुल्ललोचनलसल्लघुलास्यलीलासस्मेरसस्मरमुखप्रजिताब्जभासः ।