________________
सूरिविनिर्मितम्] श्रीमहावीरस्तोत्रम् (१९७)
दृब्धं विमुग्धमतिना जिनवल्लभेन
ये स्पष्टमष्टकमदः समुदः पठन्ति । भूयोऽनुभूय भवसम्भवसम्पदं ते मुक्त्यङ्गनास्तनतटे सततं लुठन्ति ॥ ९ ॥
[ ८० ] श्रीअभयदेवमूरिविरचितं श्रीमहावीरस्तोत्रम् ।
-
जइज्जा समणो भयवं महावीरे जिणुत्तमे । लोगनाथे सयंबुद्धे लोगंतिअविबोहिए ॥ १ ॥ वच्छरं दिण्णदाणोहे संपूरियजणासए । नाणत्तयसमाउत्ते पुत्ते सिद्भत्थराइणो ॥ २ ॥ चिच्चा रजं च रिद्रं च पुरं अंतेउरं तहा । निक्खमित्ता अगाराओ पव्यइए अणगारियं ॥ ३ ॥ परीसहाण नो भीए भेरवाण खमाखमे । पंचहा समिए गुत्ते बंभयारी अकिंचणे ॥ ४ ॥ निम्ममे निरहंकारे अकोहे माणवजिए । अमाए लोभनिम्मुक्को पसंते छिन्नबंधणे ॥ ५ ॥ पुक्खरं व अलेवे अ संखो इव निरंजणे । जीवे वा अप्पडिग्धाए गयणं व निरासए ॥ ६ ॥