________________
जैनस्तोत्रसन्दोहे
वाएवा अपडिबद्धे कुम्मो वा गुत्तइंदिए । विप्पमुको विहंगुव्व खग्गिसिंगव्व एगगे ॥ ७ ॥ भारंडे वाsपमते य वसहेवा जायथामए । कुंजरो इव सोंडीरे सिंहो वा दुद्धस्सिए ॥ ८ ॥ सागरो इव गंभीरे चंदो वा सोमलेस | सूरो वा दित्त उल्ले हेमं वा जायरूव ॥ ९ ॥ सव्वंसहे धरित्ति व्व सायरिंदु व्व सच्छहे । सुट्टु हुअहुआसव्व जलमाणे य तेयसा ॥ १० ॥ वासी चंदणकप्पे य समाणे लेहुकंचणे ।
समे मुक्खे भवे तहा ॥ ११ ॥
समे पूयावमा नाणेणं दंसणेणं च चरित्तेणमणुत्तरे । आलएणं विहारेणं मद्दवेणज्जवेण य ॥ १२ ॥ लाघवेणं च खंतीए गुत्तीमुत्ती अणुत्तरे । संजमेण तवेणं च संवरेणमणुत्तरे ॥ १३ ॥ अगगुणमयाइणे धम्मसुक्काण झायए । खाइक्खएण संजाए अणंतवरकेवली ॥ १४ ॥ वीयराए य निग्गंथे सव्वन्नू सव्वदंसणे | देविंददाणविंदेहिं निव्वत्तियमहामहे ॥ १५ ॥ सव्वभासाणुगाए य भासाए सव्वसंसए । जुगवं सव्वजीवाणं छिंदिउं भिंतगोयरे ॥ १६ ॥ हिए सुहे अ निस्सेसकारण पाव्वपाणिणं । महव्वाणि पंचेव पण्णवित्ता सभावणे ॥ १७ ॥
( १९८ )
[ श्रीअभयदेव