________________
-
( १९२ ) जैनस्तोत्रसन्दोहे [श्रीविजयसिंहा
देव ! त्वं गतबन्धनः प्रविदलन्निःशेषकर्मस्थितिः ___ पूर्वस्वीकृतभग्नदुष्टफलकः पोतस्तथाप्यद्भुतम् । त्वामाश्रित्य गतागतैर्विरहितं संसारवारांनिधि
तीर्णाः केऽपि तरन्ति केचन पुनश्चित्रं तरिष्यन्ति च ॥७॥ रामाक्रान्ततनुस्तथा बहुमरुत्संसर्गतश्चञ्चल:
किश्चान्तलति प्रकाममपरं कुग्राहसत्त्वाकुलः । अम्भोधिश्चलकाकृतिः कथमसौ त्रैलोक्यविस्तारिण
स्ते साम्यं लभते सुवृत्तविलसन्मुक्तालयो यद्यपि ॥ ८ ॥ मूर्तिस्ते जगतां महार्तिशमिनी मूर्तिर्जनानन्दिनी __ मूर्तिर्वाञ्छितदानकल्पलतिका मूर्तिः सुधास्यन्दिनी । संसाराम्बुनिधि तरीतुमनसा मूर्तिढा नौरियं ___ मूर्त्तिर्नेत्रपथं गता जिनपते ! किं किं न कर्तुं क्षमा ? ॥९॥ किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां
किं वा तत्र विभो ! पयोधरपरिष्वङ्गोऽपि नाल्हादकः ? । यन्मामत्र विहाय निर्वृतिमना नाथोजयन्ते गतः
पायाद् वोऽमिहितः स भोजसुतया देवः शिवानन्दनः॥१०॥ अत्यन्तं यदि जीवितादपि विभो ! नीरागता वल्लभा
तत् किं सिद्धवधूसमागमविधौ त्वं खिद्यसेऽहर्निशम् । यद्येतद् द्वितयं प्रियं वद मया करतेऽपराधः कृतो?
जल्पन्ती गणितोग्रसेनतनया नो येन सोऽस्तु श्रिये ॥११॥ श्रीमन्नीलतमालकजलघनच्छायः सुधाशीतलो
व्यालोलक्षणदीर्घिकः प्रतिपदं हेमांम्बुजैः पूजितः ।