________________
( १९० )
जैनस्तोत्रसन्दोहे
[ श्रीविजयसिंहा
अमूर्द्धा तत्र भूयासं वासवस्यापि जन्मनि । प्रणामः क्रियते यत्र भवतोऽन्यस्य कस्यचित् ॥ ११ ॥ जानामि यद् विधाताऽसि नोपकारापकारयोः ।
त्वामेव सेवितुं देव ! स्पृहयालुस्तथाप्यहम् ॥ १२ ॥ न ते कोऽपि न कस्यापि महेश ! स भवान् भवान् ।
भूर्भुवःस्वस्तथाप्येतत् त्वत्पादाङ्कितमानसम् ॥ १३ ॥ ममाऽपवित्रो मूर्द्धाऽयं त्वदन्यनतिकल्मषैः ।
त्वत्प्रणामहुताशेन विशुद्धिं लभतां मुहुः ॥ १४ ॥
मुक्तिशुक्तिनिपेयस्य परब्रह्मरसस्य नः ।
सौहित्यसम्पदं देव ! प्रसीद भव दक्षिणः ॥ १५ ॥
स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र ! |
wwwwww
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ७८ ] श्रीविजयसिंहाचार्यविरचित श्रीनेमिजिनस्तवनम् ।
नेमिः समाहितधियां यदि दैवयोगाचित्ते परिस्फुरति नीलतमालकान्तिः ।