________________
सुरिविनिर्मितः] साधारणजिनस्तवाः . (१८९ )
[७७ ] स्वातन्त्र्यश्रीपवित्राय परमब्रह्ममूर्तये ।
साधिताशेषसाध्याय नमो भगवतेऽहते ॥ १॥ त्रातस्त्वं त्राणमाधारः सम्पत्तिः प्राभवं गतिः । ___ त्वमेव देव ! विश्वस्य विश्वस्याप्यस्य जीवितम् ॥ २ ॥ प्रशान्तपावनाकारे त्वयि येषामदेवधीः ।
येषां हुताशसङ्कल्पः पार्वणे श्वेतरोचिषि ॥ ३ ॥ न प्रसीदसि रागान्धे न कुप्यसि विरागिणि ।
शुभाशुभे तथापिस्तस्त्वत्तो रक्तविरक्तयोः ॥ ४॥ इदं ध्यानमयं योगः सा श्रद्धा सा च भावना ।
यदन्तः सततं त्रातस्त्वदाज्ञापालनव्रतम् ॥ ५ ॥ कामधेनुर्वशे तस्य कल्पद्रुस्तस्य किङ्करः ।
त्वं भवाम्भोधिमग्नस्य यस्य हस्तावलम्बनम् ॥ ६॥ कामाः कामममी तस्य पांशुदेश्याः सुमेधसः ।
शाश्वतानन्दमाशंसुर्यस्यासि त्वमधीश्वरः ॥ ७॥ तस्यास्य जन्मनः कुर्मो निजस्य कतिशो बलिम् ।
एकान्तश्रद्धतां प्राप यत्र नस्त्वयि मानसम् ॥ ८॥ तव स्तवनयोग्यायां यदि किश्चित् फलं ततः ।
त्वदन्यस्य गुणान् स्तोतुमाकाले स्यामवागहम् ॥ ९ ॥ तथा न चूडारत्नस्य जङ्घालैः किरणाश्चलैः ।
शोभते भालभूर्भूम्ना त्वत्प्रणामकिणैर्यथा ॥ १० ॥