________________
सरिविरचिताः] साधारणजिनस्तवाः . (१८७) स्वतन्त्रो देव ! भूयासं सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तस्त्रिलोकस्यापि नायकः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र !। शक्रस्तुताघिसरसीरुह ! दुस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[७६ ] मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यमहितोदयम् ।
स्मरामि क्लेशनाशाय जिनेशस्य पदद्वयम् ॥ १ ॥ भवामि दीनः प्रत्यर्थं भूयसामीश ! जन्मिनाम् ।
निश्शेषहेतोरेकस्य हताशो न पुनस्तव ॥ २ ॥ लक्ष्मीलेशकृतो नीचानप्युपासितुमुत्सहे ।
तवोपास्तौ पुनर्मन्दः सर्वसम्पद्विधायिनः ॥ ३ ॥ त्वत्पथेनास्तु मैत्री मे पूर्णमन्यैर्जगजनैः। __प्रमोदो विरतौ भूयाद् दूरे तिष्ठन्तु सद्गुणाः ॥ ४ ॥ भीतार्त्तदीनैः किं लोकैः कृपा स्वात्मनि जम्भताम् । ___ कृतं क्रूरैरुपेक्षास्तु कामिनीनेत्रकर्मसु ॥ ५ ॥ पत्तिस्तेऽहं पतिस्त्वं मे सैषा मे भावना सदा ।
एकत्वभावना तेषां येषां त्वं नासि नायकः ॥ ६ ॥ त्रिलोकैकपतिर्नाथ ! यस्य मे शरणं भवान् ।
सोऽहं हास्यः कथं न स्यां नास्ति मे शरणं ब्रुवन् ॥ ७ ॥