________________
(१८६)
जैनस्तोत्रसन्दोहे
। श्रीरामचन्द्र
परेभ्यस्ते विशेषोऽरितक्षणीयो जडैरपि ।
विवेकिमानिनोऽप्येतं लक्षयन्ति न केऽपि किम् ? ॥ ४ ॥ अन्यशिष्याः प्रतिष्ठातुं रखपुष्पमपि वाग्मिनः ।
तव शिष्या पुनर्देव ! खरत्वमपि नो वयम् ॥ ५ ॥ त्वया प्रपश्चिताः सर्वे पन्थानः स्यात्पदाङ्किताः । ___ भारती भवतोऽन्येषां किमेकान्ता त संसती (2) ॥ ६ ॥ अन्तर्बहिश्च वस्तूनि भवन्मार्गानुगानि चेत् ।
तदा प्रपद्यतां लोकः का याचा वास्तवे पथि ? ॥ ७ ॥ अन्यायैकजुषो मन्दान् वीक्ष्य मङ्गलशालिनः ।
भवान्तरं भवन्तं च पुण्यं चास्मि प्रपन्नवान् ॥ ८ ॥ पापैकबद्धकक्षोऽपि लक्ष्म्या यत्कोऽपि वर्द्धते ।
त्वदघ्रिभक्तिलेशस्य विलासः स विज़म्भते ॥ ९ ॥ त्वयि भक्तेस्ततः शक्तिर्यदन्यायेऽपि सम्पदः ।
भिषजः कोऽनुभावोऽस्तु पथ्यलेहिनि देहिनि ॥ १० ॥ भवद्भक्त्यैकनिष्ठेन बाह्यानुष्ठानविद्विषा ।
तदकृत्यं कृतं किञ्चित् प्रकम्पे यत् स्मरन्नपि ॥ ११ ॥ प्रकाशनं पुरोऽन्येषु कथाऽपीयं महीयसी ।
स्वस्य दुश्चरितान्यस्मि विज्ञातुं नात्मनाप्यलम् ॥ १२ ॥ श्रोत्रशूलं महापापकारि यद्वाऽन्यदुच्यते । - अस्मत्पापप्रकाराणां विदुरो न भवानपि ।। १३ ॥ त्वद्भक्तिलेशमात्रेण काचिद् यदि परंगतिः ।
अन्यथा नित्यमग्नोऽस्मि देव ! सन्तमसाम्बुधौ ॥ १४ ॥