________________
सूरिविरचिताः] साधारणजिनस्तवाः .
(१८५)
भूयसीभिः समुद्वेगं याञ्चाभिर्नाथ ! मा कृथाः । __ पाल्यपालनकष्टा हि महीयःपदसम्पदः ॥ ११ ॥ संवरीतुं हृषीकाणि स्वस्वगोचरवर्त्मनः ।
ततो भवान् भवानेव ज्ञातुमौपयिक क्षमः ॥ १२ ॥ तैस्तैः स्वकर्मभिर्यान्तं कृतान्तवदनोदरे । ___ स्वं स्वकीयं च शोचन्ति भवन्मार्गबहिर्मुखाः ॥ १३ ॥ पथा केन भवस्यास्य स्तोत्रमाधातुमुत्सहे ।
भ्राम्यतो यत्र लब्धोऽसि दुरापस्त्वं मया पतिः ॥ १४ ॥ अनेहसे नमस्तस्मै सर्वकल्याणसंसदे । त्रातः ! स्यां यत्र निःशेषसङ्गभङ्गसमुत्सुकः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताघ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
papepar
[ ७५ ] रत्नत्रयनिदानाय दोषत्रयविनाशिने ।
जगत्त्रयनमस्याय देवाय प्रणिदध्महे ॥१॥ स नाम कां गतिं यायात् यस्ते हास्यादपि द्विषन् ।
सोऽपि वा कां गतिं यायात् यस्ते हास्यादपि स्मरेत् ॥२॥ समूलकाषं कषतः स्वस्थान्यस्य च शात्रवम् ।
तवैव परमां प्रापुः प्रवृद्धिं शमसम्पदः ॥ ३ ॥