________________
सूरिविनिर्मिताः ]
साधारणजिनस्तवा:
त्वत्तः समुद्रतः प्राप्तं रत्नत्रयमिदं मम । प्राणात्ययेऽपि नो शक्यं हर्तुमिन्द्रियदस्युभिः ॥ ७ ॥ त्वया कण्टकान् सोढुं गाढोत्कण्ठो यथास्म्यहम् । तथा न सम्पदो भोक्तुं भूर्भुवः स्वः समुद्भवाः ॥ ८ ॥ तथा त्वयि न मे रागो मोक्षदानैकदीक्षिते ।
( १८३ )
त्वदन्येषु यथा द्वेषो नाथ ! नारकवर्त्मसु ॥ ९ ॥ भवत्सिद्धान्तपीयूषपानसौहित्यसोत्सवः ।
लज्जते गर्हते विद्वान् ब्रह्मादीनां विचेष्टितैः ॥ १० ॥ दैन्यं मर्त्येषु कुर्वन्ति मादृशाः किं सति त्वयि ।
ककुभो भासयत्यन्हां पत्यौ दीपेषु का स्पृहा ? ॥ ११ ॥ देव ! त्वन्मार्गसंवादिदुःखं प्राप्यापि ये हताः ।
न पापेषु विषीदन्ति पशवस्ते न मानवाः ॥ १२ ॥ शुभोदक क्रियां कर्तुं नास्मि लब्धामपि क्षमः ।
त्वन्निश्चयः फलं किश्चित् कुर्यात् कुर्यान्न वा न वा ॥१३॥ निषिद्धाधान सोत्कण्ठान् मादृशो विहितद्विषः ।
त्वत्तस्त्राणैकहेवाकान् को नामाद्रियतां परः ? ॥ १४ ॥ शाधि नः कश्मलाचारानेधि नः शाश्वतः पतिः ।
आन्तरान् जहि नः शत्रून् देहि नः स्थिरमन्तिकम् ॥१५॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र ! | शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६॥