________________
सूरिविनिर्मिताः] साधारणजिनस्तवाः . (१८१) मिथ्यात्वान्धमनाः कालमियन्तं नाथ ! सर्वथा ।
कोऽस्मि कुत्रास्मि कस्यास्मि नेदमस्मि प्रपन्नवान् ॥ ३ ॥ त्वद्वाक्यभानुभि नसान्द्रमोहतमःस्थितिः ।
इदानी स्वं परं स्थानमस्थानं चास्मि बुद्धवान् ॥ ४ ॥ विषं तैर्भक्षितं मूर्ध्नि पातितः स्वे महाशनिः । - झम्पा प्रदत्ता कल्पाग्नौ नासि यैर्देव ! सेवितः ॥ ५॥ सैन्यानि सम्पदः पूजा वैभवानि महोत्सवाः ।
तेषां हर्षाय कल्पन्तां ये देव ! भवतो द्विषः ॥६॥ जातास्ते किं प्रवृद्धाः किं मर्त्याः किं सचक्षुषः ।
वीतसंसारसञ्चार ! त्रात सि वीक्षितः ॥ ७ ॥ येषामन्हाय देहेऽपि परित्यागोत्सुकं मनः ।
तेषां त्वदश्चिनां नाथ ! का नामास्था धनादिषु ? ॥ ८ ॥ गुणिनोऽपि रजोदेश्या न्यायिनोऽपि तिरस्कृताः ।
वयं तथापि........विरज्यामो न पाप्मनः ॥ ९ ॥ पाप्मानः केऽपि वैरत्यं त्वद्वाग्भिरपि बिभ्रते ।
कूपोद्भवानि यादांसि क्लाम्यन्ति क्षीरनीरधौ ॥१०॥ त्वत्प्रसादेन जानीमः सन्तोषसुखसौरभम् ।
तथापि चेतोऽसन्तोषं दधाति करवाम किम् ? ॥ ११ ॥ द्विषन्तस्त्वां निमज्जन्तु कामं पापेषु कर्मसु ।
तक भृत्या निमज्जामो यद्वयं तत्र कौतुकम् ॥ १२ ॥ भ्राम्यन्तु नाम संसारे पराश्चस्तव शासनात् ।
शासनं ते समारूढ्य भ्राम्यामः किं वयं हताः ? ॥ १३ ॥