________________
(१७४ ) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रसूरिस्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताघ्रिसरसीरुह ! दुःस्थसार्थे
देव! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
. : [६८ ] स्वयम्भुवं भुवो नाथं लक्ष्मीनाथं कलानिधिम् । । समन्तभद्रं भास्वन्तं तीर्थनाथमुपास्महे ॥१॥ पापास्तवाघ्रिपीठोपकण्ठं नैव लुठन्ति ये। वैरिवेश्माङ्गणक्षोणौ पांसुरायां लुठन्ति ते ॥ २ ॥ जगत्त्रयैकमित्रस्य ये तवाऽपि विरोधिनः । भृत्या भृत्यद्विषो भर्तुर्भूयासुः प्रतिजन्मनि ॥ ३ ॥ किं ते रजोभिराकीर्णामुद्वहन्ति वपुःस्थलीम् । भवत्पादनखज्योत्स्नाच्छटाभिः स्नान्ति येऽन्वहम् ॥ ४ ॥ मार्गतां यत्नतो देव! त्वदाराधनसाधनम् । नास्ति वैनयिकादन्यत् किञ्चिदौपयिकं सताम् ॥ ५ ॥ वाचालोऽपि तव स्तोत्रैः पत्याहयुरपि त्वया । कैः कैर्न पूज्यते....देवदैत्यनरेश्वरैः ॥ ६ ॥ आत्मद्विषो द्विषन्ति त्वां ये पापीयोमतल्लिका। अष्टमं नरकं यान्ति पारवश्यमिहैव ते ॥ ७ ॥ असौ कि गौर्न वोढा यः किं राजाऽसौ न पाति यः ।। असौ देवेश ! किं देवो यः कुटुम्बविसंस्थुलः ॥ ८ ॥ ..