________________
साधारणजिनस्तवाः .. (१७३) रक्तोद्भदं पयांसीव मृदून्यपि वचांसि ते । विद्रावयन्ति जन्तूनामेनांसि प्रचितान्यपि ॥ ५ ॥ नखेन्दुमण्डलीज्योत्स्नावितानपरमांसलाम् । त्वत्पादपादपच्छायां श्रयन्ति परितापिनः ॥ ६ ॥ श्रेयांसि पशुधातेन शंसतामपि पूज्यता। येषां तेषां प्रशास्तारो नाथ ! मात्स्यिकसौनिकाः ॥ ७ ॥ तत्त्वस्पृशोऽपि वाचस्ते मुधा दुर्मेधसं प्रति । दिवाऽपि जनुषान्धस्य तमित्रासोदरोदयम् ॥ ८ ॥ यः सर्वाङ्गीणरोमाञ्चपक्ष्मलः स्तौति ते गुणान् । सर्वकर्मीणविज्ञानः स स्यात् सर्वपथीनवाक् ॥ ९ ॥ रिपुश्रीवन्हिना दृष्टिर्येषामाजन्म दह्यते । तैः कदाचिन्न दृष्टोऽसि पूजितोऽसि स्तुतोऽसि च ॥ १० ॥ सन्ताप्यते यथा लोकः क्रूरैनिःसत्वराजकः । त्वद्वियुक्तस्तथा नाथ ! मिथ्यात्वान्धैश्चरित्रवान् ॥ ११ ॥ चक्रासिचापदम्भोलिभाजो यस्य त्वदज्रयः। सहायाः सोऽभ्यमित्रीणः किं न स्याद् भावशत्रुषु ॥ १२ ॥ ये पराञ्चस्तवोपास्तेर्नास्तिकाः स्वस्तिवेश्मनः । वैभवान्धविरोध्यन्तरासंसारं वसन्ति ते ॥ १३ ॥ ते सिद्धिसुन्दरीवक्षःपर्यकोत्सङ्गशायिनः । त्वत्पादपङ्कजक्रोडे ये रज्यन्ति मनीषिणः ॥ १४ ॥ अभङ्गुरामनाबाधाममन्दानन्दमेदुराम् । मुक्तिं त्वदञ्चिनो यान्ति भासुरज्ञानमूर्तयः ॥ १५ ॥