________________
विरचिताः] साधारणजिनस्तवाः । (१७५)
देवाश्चेत् कामिनीपादप्रणामा नम्रमौलयः । ततोऽस्तु स्वस्ति भण्डेभ्यः संस्तुमो विटपेटकम् ॥ ९॥ नमो लीलाविलासाय पानशौण्डकलाय च । वन्दामहे भुजङ्गाङ्क्रीन् निर्वाणप्राप्तिहेतवे ॥ १० ॥ उद्गायन्तः प्रनृत्यन्तो विनिम्नन्तश्च नित्यशः । .. यद्युपास्याः शिवश्राद्वैस्ततो योगजुषो हताः ॥ ११ ॥ पाणौ शस्त्रं प्रिया श्रोणौ शिखी भाले गले फणी । सायं नृत्तं वृषो यानमहो ध्येयस्य साधुता ! ! ! ॥ १२ ॥ आदिशन्तः परं ब्रह्म मृत्कुशाग्नितिलोदकैः । . त्वदन्ये कस्य हास्याय न जायन्ते विबुद्धयः ॥ १३ ॥ . येऽमलस्यान्तरस्यापि स्नानेन ब्रुवतेऽत्ययम् । तेऽपि ग्राह्यगिरः पश्य लोकस्यापानमत्तताम् ॥ १४ ॥ स एव वाग्मी स श्राद्धः स प्रज्ञालः स मेधिरः। त्वत्प्रणामकिणैर्यस्य शुभंयोः पत्रलं शिरः ॥ १५ ॥
स्वामिन्ननन्तफलकल्पतरोऽभिराम- .. 1। चन्द्रावदातचरिताश्चितविश्वचक्र !..
शक्रस्तुताघिसरसीरुह ! दुःस्थसाथै ३) देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥१६॥