________________
सरिप्रणीताः] साधारणजिनस्तवाः.
[६६ ] जगन्ति तीर्थनाथस्य पान्तु पादनखांशवः । अगाधे रजवो येऽस्मिन् भवाम्भोधौ निमजताम् ॥ १॥ दत्तपद्मोदयाः क्लुप्तकलावत्कान्तिडम्बराः । जायं हरन्तु ते पादा वसन्तदिवसा इव ॥ २ ॥ कल्पते नाथ ! घाताय स्वीकृतोऽपि कुतीर्थिकः । विध्यापयन्ति पाथांसि गाढोष्णान्यपि पावकम् ॥ ३ ॥ संयमैकधुरीणानामात्मनीनकचेतसाम् । नाकेऽपि नरकास्थैव त्रातस्त्वन्मार्गदृश्वनाम् ॥ ४ ॥ नम्ररम्भालकोत्सङ्गसङ्गिकर्पूररेणवः । त्वदध्रिपङ्कजे देव ! बिभ्रतां ते परागताम् ॥ ५ ॥ जल्पाकास्त्वद्गुणौघस्य ये न स्युर्मन्दमेधसः । । सौखप्रसुप्तिकास्तेषां कथं स्युर्जम्भविद्विषः ॥ ६ ॥ श्रियः कीर्तेश्च लुण्टाका ध्रुवं ते देव ! विद्विषाम् । कर्माचलस्य कुट्टाकास्त्वद्वाक्यकुलिशेन ये ॥ ७ ॥ भवक्लेशाग्निसन्तप्ताः पारदा इव पाथसि । शुद्धात्मानो निमज्जन्ति शीतलासु तवोक्तिषु ॥ ८ ॥ भवत्प्रणीतसिद्धान्तसुधास्नानं सुमेधसाम् । परोपनीतो मोक्षोऽपि नरकादतिरिच्यते ॥ ९ ॥ तव सूक्तिसुधासारैः परब्रह्माभिलाषुकाः । कामुका निर्वृत्तिश्रीणां न के कर्माणि घातुकाः ॥ १० ॥ ईश ! त्वत्पादपमस्य पांसुरा ये रजःकणैः । ईशते स्वःशिवश्रीणामुदरम्भरयोऽपि ते ॥ ११ ॥
।
। समयसाम् ।