________________
(१७० )
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
क्षेमङ्करा भद्रकरास्तव पादाः प्रियङ्कराः । सर्वऋषा विपत्तीनां किञ्च नाडिन्धमा द्विषाम् ॥ ७ ॥ प्राप्तः कुतीर्थिनां चण्डजाड्यपिण्डाल्पमेधसाम् । वचास्यवास्तवान्येव रागद्वेषजुषामिव ॥ ८ ॥ वराकः किमलम्भूष्णुर्विज्ञातुं तां भवद्गवीम् । यां श्रुत्वा स्वर्गनाथोऽपि भिक्षुकत्वाय सोत्सवः ॥ ९ ॥ निर्वाणविमुखा हिंस्राः सर्वज्ञज्ञानविद्विषः । श्रुतयोऽपि प्रमाणं चेजितं देव ! तदाहसा ॥ १० ॥ कुतीर्थिनां स्तवेन स्यात् कृपालुरपि निष्कृपः । अम्भांस्यपि दहन्त्येव देव ! पावकसङ्गमात् ॥ ११ ॥ स मेघः पुष्करावर्तों जडात्मा ते कुतः समः ? । युज्यते येन संसिक्ता कन्दलैश्च तृणैश्च भूः ॥ १२ ॥ परप्रसादैरुद्गवा ये वहन्तः शिरोधराम् । न लजन्ते ध्रुवं तैस्ते न पीतं वचनामृतम् ॥ १३ ॥ रजोगृहिरसावात्मा यथा विरजसीभवेत् । तथा स्वदृष्टिपीयूषच्छटाभिरभिषिञ्च माम् ॥ १४ ॥ स्थास्नवः कीर्तयस्तेषां म्लानवो दुरितादयः निराकरिष्णवो येषामघानि तव दृष्टयः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताङिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥