________________
(१६८) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र
तव क्रमनखादर्शरङ्गोत्सङ्गाप्रनर्तकीम् । स्वस्य पश्यन्ति ये मूर्ति कस्यास्ते नास्पदं श्रियः ॥ ३ ॥ विशीर्णाशेषदोषस्य कामाहङ्कारहारिणः । भवता देवदेवोऽस्तु को नामैकधुरः पुरः ॥ ४ ॥ पथा तवापि गच्छन्तः सोरम्भा यान्ति दुर्गतिम् । यादास्यपि जिनाधीश ! दह्यन्ते जातवेदसा ॥ ५ ॥ स्वयम्भुशम्भुवैकुण्ठैः शिल्पनाट्यच्छलोभटैः । यदा क्षिप्तमिदं विश्वमाक्दृष्टि तौचिती ॥ ६ ॥ हर्षाश्रुक्षालिता दृष्टिक न पश्यति ते मुखम् । सा पश्यति मदोत्तानचक्षुषां विद्विषां क्रमौ ॥ ७ ॥ त्वदुक्ततत्त्वयोग्यायामलकमीणचेतसाम् । किमस्मिन्न षडक्षीणं त्रिलोकेऽस्तु सुमेधसः ॥ ८ ॥ तेजस्तेषां यशस्तेषां तेषां गौरवडम्बरम् । स्वर्गस्तेषां शिवं तेषां येषां त्वयि मनो रतम् ॥ ९ ॥ तव प्रसादैरानन्दं जिघृक्षोः स्थावरं परम् ।। यायावरेषु कः कामोद्यावाक्ष्माजन्मशर्मसु ॥ १० ॥ भवद्वाक्यसुधासारैः कर्णाः पूर्णा न ये मुहुः । आकस्मिकरुषो मन्तुस्ते पूर्यन्ते वचोविषैः ॥ ११ ॥ कामव्यालविषोच्छालमूर्छालमनसां नृणाम् ।। नरेन्द्रवृन्दवन्याधिर्भवानेवाहितुण्डिकः ॥ १२ ॥ यादसामिव पाथांसि स्वर्गो दिविषदामिव । विश्वम्भरेव मानां विरतेरिव मर्त्यता ॥ १३ ॥