________________
जैनस्तोत्रसन्दोहे
सङ्ग्रामाधि प्रबलविलसद्वाहिनीसन्निपातोचत्कीलालाकुलितसकलप्राणिवर्गं क्षणेन । निर्मध्यान्तः सपदि बलिना भूभृता बाहुनैव
श्रीकान्तत्वं दधति कति न त्वत्प्रसादामृतार्द्राः ॥ २९॥ प्रौढोत्पाता अपि विदधते.... क्षमाकम्पनाशा
प्लोषप्रायाः प्रशममचिरा.... राष्ट्रेषु तेषाम् । ये निःस्यन्दीकृतनिजहृदा निःप्रकम्पक्षमं त्वा-मासावल्लीस्तवकनघनं निर्विरामं स्मरन्ति ॥ ३० ॥ स्फूर्त्तिं बिभ्रत् परशुभरतो भद्रकुम्भाधिक श्रीविघ्नश्रेणीहरणनिपुणः कोऽपि देवोऽयमेकः । श्रेयः कर्मोद्गमसमुचितारम्भसरम्भभाज
स्तद् भोरेनं गमयतितमां निष्प्रमादं प्रसादम् ॥ ३१ ॥ भालं कृत्वाञ्जलिमुकुलितं सोऽहमभ्यर्थये त्वां
तृष्णार्त्त वा कथयतु जनो मामथो न्यस्ततृष्णम् । यद् यत् किञ्चिज्जगति परमानन्दसम्पत्तिकन्दस्तत्तन्मह्यं वितरवितर त्वं प्रसीद प्रसीद ॥ ३२ ॥
( १६२ )
11 95
[ ६९ ] षोडशिकाः साधारणजिनस्तवाः।
--
[ पण्डितावतंस
सकलसमयोपबृंहकसमयस्थितिजन्तुमखिलतुल्यगिरं ।
गतपापं गतपुण्यं पुण्यकृते जिनपतिं स्तौमि ॥ १ ॥