________________
nova
सूरिप्रणोता] प्रसादद्वात्रिंशिका तन्नाश्चर्य जिन यदधिकं स्निह्यतन्वन्निवास--
स्त्वान्ते पुंसि अमदविशदाश्रीख (श्च) वागीश्वरी च ॥१३॥ हेमक्ष्माभृत्तिलक ! तव यः प्रापितः पादनम्र
स्तां कस्तूरीस्तबकरचना मेचकाङ्गप्रभाभिः । व्यक्तं पीताम्बरमिव नरां कृष्णतां तं वहन्तं
प्रौढप्रेमासवपरवशाः संश्रयन्त्याशु लक्ष्मीः ॥ १२ ॥ शश्वन्नामाक्षरपरिचयश्वेतमासञ्चितस्ते
सेकः सत्यं स्फुरति परमः कामदः कोऽपि मन्त्रः । नव्यं केषामपि तदपि तं व्याकरोषि प्रतीमः
प्रीत्यै विद्याशतलिपिकररयाहिभर्तुः श्रितस्य ॥ १४ ।। साक्षात्कारः सकलजगतां स्याद् यतः केवलं त
चक्षुः किञ्चिद्दिशति कृतिनां देव ! युष्मत्प्रसादः । अन्धानां तन्नियतविषयां शृष्टिसष्टिं दधानः
केषामेष स्तवनवचसां गोचरे सञ्चरिष्णुः ॥ १५ ॥ मित्रीभावं भजति तपनः सोमनामेति दोषा
धीशः शश्वद् भवति विलसन्मङ्गलश्री: सबक्रः। सान्वर्थत्वं बुधगुरुगदी न त्यजत्येव मन्द
स्थाना य स्यादिति जिन ! तवाऽनुग्रहे सद्ग्रहाः स्युः॥१६॥ भूताः स्यूताः स्वमनसि भिया राक्षसाः कातराक्षा
यक्षा: कक्षां दधति विधुरां स्युः पराचः पिशाचाः । दुःखप्नास्ते प्रशमपदवीपान्थतामावहन्ते
सेवाहेवाकिनि तव जने निर्विरामं जिनेश ! ॥ १७ ॥