________________
( १५८.)
जैनस्तोत्र सन्दी
वृत्तेन शशिमदमुखापी तशौर्योष्मणेव क्ष्माभृद्वशैरिव च कलितैः स्वप्रतापाग्निना च । एकच्छत्रं विरचयति यत्कोऽपि मर्त्याधिपत्यं सोऽयं वामातनुभव ! भवत्पादपद्मप्रसादः ॥ ७ ॥ गीत श्लोकः शशिशुचिगणोदञ्चिरोमाञ्चसूचि
[ श्रीरामचन्द्र
स्यूतिक्रीडानिबिडतरदलत्कञ्चुकं पन्नगाभिः । यत्पातालं भुजगतिलकः शास्ति विश्वेश ! पार्श्व !
त्वत्पादाब्जद्वय पटलिमोल्लासलीलायितं तत् ॥ ८ ॥ यद्वैताढ्यं रजतवपुषं स्वं यशोराशिमुच्चैः
पिण्डीभूतं किल विलभते कोऽपि विद्याधरेन्द्रः । त्रैलोक्य श्री तिलक ! भवतः स्मेरपादारविन्द-
द्वन्द्वासेवारसपरिणते: स्फूर्जितं किञ्चिदेतत् ॥ ९ ॥ शृङ्गारस्याखिलरसमहाराज्यलक्ष्मीभिरुच्चै
रभ्यर्च्यन्ते नयननलिंनस्राविणीभिर्वधूभिः केचिन्मय मदनजयिनो यन्महीमण्डपान्तः
श्रीमत्पार्श्व ! स्फुरति भवतः सैष सेवाप्रभावः ॥ १० ॥ राज्यप्राप्तिक्षणसमुदितामन्दनान्दीनिनादैः
कर्णस्फोटादिव न वचनं श्रूयते कस्यचित् यैः । भूपाः पुंसो यदिह सुधियां यान्ति वाग्वश्यतां ते
sप्येष स्वामिंस्तव पदरज: सङ्गभङ्गेर्विलासः ॥ ११ ॥ गोष्ठीबन्धं विदधति मिथो निर्विरोधानुबन्धा
स्त्वद्व्याख्यानाङ्गणधरणिषु प्राणिनो वैरिणोऽपि ।