________________
( १५६)
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
भवप्रभूतासुखसन्निपातकदर्थितस्य स्तुवतो भवन्तम् । भवागदङ्कार ! चिराय जिह्वा सुधामयों मेऽद्य कलां दधाति ॥२५॥ आपीय कर्गाञ्जलिसम्पुटेन प्रभाववृत्तानि तवा तानि । करालखेलत्कलिकालदुःखक्लान्तं चिरान्नितिमेति चेतः ॥ २६ ॥ वैडूर्यरत्नाङकुरसोदराणि तवाङ्गवल्लिद्युतिडम्बराणि । विपच्चमूसंहरणैषिणो मे प्रयान्तु कालायसकङ्कटत्वम् ॥ २७ ॥ आज्ञेश्वरस्त्वं जगदेकनाथ ! विज्ञातनि:शेषमनोविशेषः । तवाज्ञया तन्मयि वर्तमाने गतावसादः किमु न प्रसादः ॥२८॥ श्रीअश्वसेनान्वयपूर्णचन्द्र ! विश्वककारुण्यसुधासमुद्र ! । कुलप्रभुस्त्वं चिरसेवकोऽहं मयि प्रसादस्तव युज्यते तत् ॥ २९॥ महाप्रभावोऽसि महेश ! मह्यं प्रभावलेशं कमपि प्रयच्छ । त्वद्गर्भदासोऽहमिति प्रसिद्धिरन्योन्यलभ्या भुक्ने ममास्ताम् ॥३०॥ स्वामी त्वमेकः खलु मे जिनेश ! चिरेण वा सम्प्रति वा प्रसीद। तावत्त्वदीयाड़िसरोजसेवा....रामलीनं हृदयं मदीयम् ।।३१॥ मामेकमेव व्यवसायसारमनन्तरायं दधतो द्विधापि । यत्किञ्चिदस्तीह तदस्तु नान्यदभ्यर्थये त्वां भुक्नैकनाथ ! ॥३२॥
- [६०] प्रसादद्वात्रिंशिका।
पायात् पार्श्वस्त्रिभुवनपतिर्यत्प्रसादोर्जितानां
निःसामान्यं स्फुरति परमप्रीतिहेतुः फलं तत् ।