________________
दिवाात्राका
mmmmm
भवक्लेशावेशाङ्कुश ! विशदलोकंपृणगुण
कृपासिन्धोरन्यं क इव जिन ! जागर्ति भवतः । स्फुरभीष्मग्रीष्म-लपितजगतां कालजलदो
विदम्भप्रारम्भः स परमगदङ्कारमहिमा ॥ ३२ ॥
-
-
-
--
[५७ ] श्रीयुगादिदेवद्वात्रिंशिका.
युगादिदेवाय युगादियोगिने युगादिराजाय युगादिशिल्पिने । अपारसंसारपयोधिसेतवे नमो नमस्ते जिन ! मुक्तिहेतवे ॥ १ ॥ अलोकमाक्रामति यः सलीलया विशीर्णसीमार्गलमेकझम्पया। स एव ते वृत्तविशेषवर्णनाविधानसंरम्भपरः परं नरः ॥ २ ॥ बलिं व्रजामः कतिशः स्वयं वयं सुमेधसस्तस्य महेश ! वेधसः । भवद्गुणग्रामसमृद्धिशंसिनी चकार वार्णी विदुषां मुखेषु यः ॥३॥ अजानतां भेदमुषर्बुधांभसोः स्वयं स येषामभवद् भवान् गुरुः । अशेषसम्पत्तिविलाससम्पदां त्रिसन्ध्यमेषामहमानतस्त्रिधा ॥ ४ ॥ इमामशेषां प्रविभज्य काश्यपी यथायथं पुत्रशताय कल्पयन् । विधातुकामो विषयोपसंहृतिं व्यधत्त भूम्ना विषयान् कथं भवान्॥५॥ बभूव नैकोऽपि समुद्रमाश्रयन्नमुं प्रचेताश्च्युतपाशवैशसः । भवन्तमाराध्य समुद्रशेखरं पुनर्विपाशाः कति न प्रचेतसः ॥ ६ ॥ नमोऽस्तु तस्मै भुवनोपकारिणे मनःप्रयत्नाय यथाप्रवृत्तये ।। सदाऽप्यनासादिततत्त्वविप्रुषो यतस्तवोक्तं स्पृहयन्ति जन्तवः ॥७॥