________________
सूरिप्रणीता ]
जिनस्तुतिद्वात्रिंशिका.
(१४१)
नीलोत्पलासितवपुर्विपुलप्रसर्पद्ध्यानानलः प्रदहताहरितानि देवः । यस्मिन्नकुण्ठकमठाभ्रभुवा तदानीं तप्तायसीव पयसां प्रलयः प्रपेदे ॥२॥ वैरोचनेन रचितं दनुजेन्द्रजैत्रे तन्निग्रहोद्यतमताविव भूमिदानम् । तज्जीवनं खलु वृथा कमठेन वृष्टं यस्मिन्नभीष्टघटनाय जिनः स वोऽस्तु ।। आप्लाविते जगति मेघजलैरपारकासारतां वसुमतीवलये प्रपन्ने । यन्मूर्तिराप तुलनां नलिनीवनस्य वामाङ्गजः स जगतां मुदमादधातु ॥ येनाधरीकृतलसत्कमठप्रतिष्ठामुच्चैः क्षमां गुरुतमां दधता तदानीम् । काचित् कुलाचलकला कलयाम्बभूवे भूयादमेयमहिमा स विभूतये वः ॥ पार्श्वस्य जन्ममहमजनजागरूकास्ताः पान्तु दुग्धजलधेर्जलविष्लुषो वः । गाने प्रभोः पुटकिनीदलवालमित्रे मुक्ताप्र....करकान्तिमुपासते यः॥६॥ भूत्यै वपुर्भवतु घा भुजगध्वजस्य विश्वश्रियो मरकतोद्भवकुट्टिमाभम् । यत्र प्रवालसखपाणिनखांशुजालं संलगतच्चरणयावकवञ्चकास्ति ॥ ७ ॥ उत्तप्तजात्यतपनीयविनिद्रभद्रपीठप्रतिष्ठितविनीलतनुः सभायाम् । चामीकरादिशिखरस्थितनीलरत्नसापत्नकं दधदयं जयताजिनेन्द्रः ॥८॥ आकर्ण्य गर्जिमिव यस्य गिरं गभीरां सानन्दमुद्भिदुरपुण्यकलापभागभिः। जज्ञे शिखण्डिभिरिवाणभृतां मनोभिः पाथोदसोदरतनुः स मुदेऽस्तु देवः।। व्योन्नः सखी तनुमयूखसखी सुखाय श्रीअश्वसेनकुलसिन्धुकलानिधेर्वः । व्याख्याविधौ दशनदीधितिरुजिहाना ज्योत्स्नेव यत्र किल निर्वृत्तये न कस्य॥ उत्कर्षिपार्षदमहर्षिजनापनिद्धज्योतिर्मयान्तरदृशः सततप्रकाशैः। सिद्धाननस्वजनतां जिनपार्श्वभर्तुातन्वती तनुरुचिस्तनुतां श्रियं वः।। संसारसिन्धुकुहरे हरिसेन्यलक्ष्मीसम्पादकः सुमनसाममृतप्रदाता । मन्थाचलेन्द्रतुलनां कलयनजस्रं जीयाद् भुजङ्गपतिविभ्रमभृजिनेशः ॥