________________
rammmmmmmmwww
सरिविनिर्मितः] श्रीनेमिजिनस्तवः करणोपचयो भवच्छिदायै स च साम्येन तदेतदात्मवश्यम् । किमियत्यपि मुक्तिकार्मणेऽसौ भवदुक्ते भवति द्विषां विमोहः ॥८॥ उभयोरपि योग्यतापवर्ग प्रति पुरुषस्य सुमेधसः स्त्रियाश्च । वपुरनमयं च योगभाजामपि तव सैष मुदे न कस्य पन्थाः ॥ ९ ॥ खळमनसो यदि मादृशोऽमी तदपि तवोचितमौचितुं विधातुम् । विजनेषु महीधरेषु गुवी सलिलमुचो रचयन्ति किं न वृष्टिम् ॥१०॥ त्वयि मयि न नाम कोऽपि भेदो यदि कृपां कुरुषे कृपास्पदेषु । सवितुर्ग्रहचन्द्रतारकाभ्यो भुवनविकासविलासतो विशेषः ॥११॥ व्रतमसिनिशितं चिरं दधानेष्वपि विकृति कचिदीश ! वीक्ष्य काश्चित् । दिशतस्तव मूलनाशमन्ये कथय कथं तु कृपालुतां स्तुवीरन् ॥१२॥ परिणाममशेषजन्तुवाचां दधदखिलान् सह संशयांश्च भिन्दन् । नहि केवलमेव केवलं ते वचनमपीश्वर ! केवलं तदेवम् ॥ १३ ॥ विभवलवमदान्धनेत्रपात्रैरवगणितां क्वचिदर्थितां वहन्तः । तव वचनपवित्रताविरागं दधति वहन्त्यपरेऽपि रोषमुच्चैः ॥१४॥ धिक् तानि हहा पितंश्च तेषां ये भवतोऽपि विगाह्य तत्त्वसिन्धुम् । धननिगडविशृङ्खलाज्रिपातं गगननिवेशितनेत्रमर्थयन्ते ॥ १५ ॥ विरचितगुरुकर्मवर्मभेदे निरवधिशर्मणि शाश्वतावलोके ।। श्रद्धा यदि जन्मकोटिलक्षैरपि भवति त्वयि किं न नाम लब्धम् ॥१६॥ पवनः खलु पावनो जडोऽपि द्विषतस्त्वां विबुधादपि ध्रुवं सः । सततं तव यः पदाब्जपीठीमनुकूलत्वमुपेयिवानुपास्ते ॥ १७ ॥ विभवैः समयप्रभावकत्वादपि हृदयेन्द्रियसंवरो वरीयान् । तदिदं तव तत्त्वसूत्रकत्वं द्विषमपि कन्न चिरं चमत्करोति ॥१८॥