________________
(१३४)
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
यस्य क्रमाम्बुरुहमुद्गतचक्रचाप
माश्रित्य कर्मजयिनः कति नाम नाऽऽसन् ? ॥ १ ॥ श्लाघ्यान्तरस्य विरहेण गिरां कवीन्द्राः ।
स्तोत्रणि ते जिन ! गृणन्ति शिवावहानि । यस्मात् तव स्तवनसम्भविना महिम्ना
. प्राप्तिः शिवस्य कृतिनां कियती फलाप्तिः ॥ २ ॥ तेषां गिरः खलु गिरः कविचक्रवाले
ते नाम बिभ्रति यशःकुसुमावतंसम् । येषां मुखाम्बुरुहमञ्चति वास्तवाय
वाग्देवता भगवती भवतः स्तवाय ॥ ३ ॥ ये त्वां स्तुवन्ति परदूषणघोषणाभि
स्ते जाड्यकरमलदृश: परमार्थवन्ध्याः । एषापि कापि विपणिर्ननु मूढतायाः
सत्तां यदन्यविषयां सहतेऽन्तरात्मा ॥ ४ ॥ तस्मै नमः.सकलकालशिरोवतंस
लक्ष्मीगृहाय समयाय महोदयाय । ... यत्र त्रिलोकविभवप्रभवैकमित्रे
चेतस्तवाज्रिघ्रकमलोत्सुकमाविरस्ति ॥ ५ ॥ श्रेयो निमित्तमपि ये गृहमेधिनोऽपि
धावन्ति वैभवभराय धनोद्भवाय । निःसङ्गतैकशरणानि पदं शरण्य !
स्वप्नेऽपि तेषु कृतवन्ति न ते वचांसि ॥ ६ ॥