________________
सूरित्रणीतम् ] श्रीकलिकुण्डपार्श्वजिनस्तवनम् (११९)
वन्ध्यापि लभते पुत्रं मृतवत्सा च गर्भसूः । दुर्भगाः सुभगाश्चैव *मन्त्रयन्त्रानुभावतः ॥ १० ॥
[४८ ] श्रीमुनिचन्द्रसूरिभणीतम्
श्रीपार्श्वनाथस्तवनम् । नमामि श्रीपार्श्व कलिगिरिशिरःकुण्डनिकट
प्रदेशावस्थानाधिगतकलिकुण्डाभिधमहम् । तदासन्नायातक्षितिपबहुमानातिशयतः
स्वयं प्रादुर्भूतप्रतिममखिलोपद्रवहरम् ॥ १ ॥ त्वमय॑स्त्वं ध्येयस्त्वमनिशमुपास्यः सुकृतिनां
त्वमानम्यः सम्यक् किमिह बहुना त्वं च शरणम् । त्वमेवासि त्राता जगति कलिकुण्ड ! त्वदपरो
न कश्चित् क्षुद्रोपद्रवहरणदक्षः क्षतभयः ॥ २ ॥ सकारान्तं बीजाक्षरमध उकाराग्रिमयुतं
कृतोर्ध्वाधोयान्तं द्विजपतिकलाबिन्दुकलितम् । निविष्टान्तर्नाम प्रणवयुगकोटीपरिगतं ___ज्वलद्वर्युक्तं दिशि विदिशि चाष्टाभिरभितः ॥ ३ ॥ अधोवस्याग्रात् परिवृतमकारादिभिरपि
द्विरष्टाभिर्वर्णे रइतिचरमर्दक्षिणगमात् । अथोङ्कारं मायाक्षरमलवयस्याथ उपरि
रकारं तत्षष्ठस्वरशशिकलाबिन्दुकलितम् ॥ ४ ॥ चतुर्थ च प्राग्वत् प्रकटतरसंयोगरचितं
ततः पूर्व दीर्घ ननु गरसमेतं तमथ च ।