________________
(११८) जैनस्तोत्रसन्दोहे [श्रीवादिदेव
[४७]
श्रीवादिदेवमूरिभणीतं श्रीकलिकुण्डपार्श्वजिनस्तवनम् ।
आर्तनामोदरं कृत्वा हुंकारं रेफसंयुतम् । . नादबिन्दुसमायुक्तं ॐकारं सम्पुटे स्थितम् ॥ १ ॥ दिक्षु वज्राष्टसम्मिन्नं षोडशस्वरवेष्टितम् । वज्राग्रेषु च सर्वेषु मूलमन्त्रं यथास्थितम् ॥ २ ॥ श्वेताम्बरधरो मन्त्री शुभध्यानपरायणः । उत्तराभिमुखो भूत्वा लिखेद् यन्त्रं शुभोदये ॥ ३ ॥ कांश्यभाजनमध्ये तु चन्दनेन सुगन्धिना । लिखेदर्भस्य लेखिन्या मुष्टित्रयप्रमाणतः ॥ ४ ॥ सुगन्धैः कुसुमैः श्वेतैः अष्टोत्तरशतेन च । अर्चयेद् विधिना यन्त्रं फलं यावद् दिने दिने ॥ ५ ॥ लिखितं पूजितं चैव प्रक्षाल्य सुजलेन तु। . . तज्जलं पीतमात्रं तु परविद्याविनाशनम् ॥ ६ ॥ शाकिनीभूतवैतालपिशाचोरगराक्षसाः । भवन्ति निःप्रभाः सर्वे यन्त्रस्यास्य प्रभावतः ॥ ७ ॥ शूलं विशूचिकाऽजीर्ण लूतादिस्फोटकादयः । अग्निचोरकृतात् (भीतिः) विर्ष स्थावरजङ्गमम् ॥ ८ ॥ गर्भस्य वेदना यस्या गूढगर्भा तु या भवेत् । एवं रोगैस्तु दुःखार्ताः सुस्थाः स्युः सर्वजन्तवः ॥ ९ ॥