________________
( १९६) जैनस्तोत्रसन्दोहे [श्रीकुलप्रभसूरि
किं शुक्लस्मितमुद्गरैर्हतदलदुःकर्मकुम्भक्षरद्___ ध्यानाच्छामृतवेणिभिः प्लुतधरा श्रीगौतम ! भ्राजते ॥ ९ ॥ इत्थं ध्यानसुधासमुद्रलहरीचूलाञ्चलान्दोलन
क्रीडानिश्चलरोचिरुज्ज्वलवपुः श्रीगौतमो मे हृदि । भित्त्वा मोहकपाटसम्पुटमिति प्रोल्लासितान्तःस्फुर- ज्योतिर्मुक्तिनितम्बिनी नयतु मां सब्रह्मतामात्मनः ॥१०॥ श्रीमद्गौतमपादवन्दनरुचिः श्रीवाङ्मयस्वामिनी
मर्त्य क्षेत्रनगेश्वरी त्रिभुवनस्वामिन्यपि श्रीमती । तेजोराशिरुदात्तविंशतिभुजो यक्षाधिपः श्रीः सुरा
धीशाः शासनदेवताश्च ददतु श्रेयांसि भूयांसि नः ॥११॥
[४६ ] कविकुलप्रभप्रणीतं मन्त्राधिराजापराभिधानं श्रीपार्श्वनाथस्तवनम् ।
नत्वोपासितचरणं कमठेन प्राप्तबोधिना पार्श्वम् । कमठोपदिष्टमन्त्राक्षरगर्भी तन्नुतिं करवै ॥ १ ॥ वन्दे श्रीपार्श्वजिनं प्रथमं परमेष्ठिनां सदा ध्येयम् । यन्नामस्मरणमपि प्रशमयति दुरन्तदुरितानि ॥ २ ॥