________________
श्री गौतमस्वामिस्तवनम्
नीरागस्य तपस्विनेोऽद्भुतसुखत्राताद् गृहीत्वा दलं तस्याः स्वच्छशमाम्बुधे रसभरं श्रीजैनमूर्त्तेर्महः । तस्या एव हि रामणीयकगुणं सौभाग्यभाग्योद्भवं
विरचितम् ]
www
( ११५ )
मध्यानाम्बुजहंसिका किमु कृता मूर्त्तिः प्रभो ! निर्मला ||४|| किं ध्यानानलगालितैः श्रुतदत्रैराभासिसद्भावनामोद्धृष्टैः किमु शीलचन्दनरसैरालेपि मूर्त्तिस्तव ? | सम्यग्दर्शन पारदैः किमु तपः शुद्धैरशोधि प्रभो !
मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाघटि ॥ ५ ॥ किं विश्वोपकृतिक्षमोद्यममयी : किं पुण्यपेटीमयी ?
किं वात्सल्यमयी : किमुत्सवमय पावित्र्यपिण्डीमयी ? | किं कल्पद्रमयी मरुन्मणिमयी किं कामदोग्धीमयी
या धत्ते तव नाथ ! मे हृदि तनुः कां कां न रूपश्रियम् ? || ६ || किं कर्पूरमयी सुचन्दनमयी पीयूषतेजोमयी
किं चूर्णीकृत चन्द्रमण्डलमयी किं भद्रलक्ष्मीमयी ? । किं वाऽऽनन्दमयी कृपारसमयी किं साधुमुद्रामयी
त्यन्त हृदि नाथ ! मूर्त्तिरमला नाऽभावि किंकिंमयी ? ||७|| अन्तःसारमपामपास्य किमु किं पार्थ्यत्रजानां रसं
सौभाग्यं किमु कामनीयसुगुणश्रेणीं मुषित्वा च किम् ? | सर्वस्वं शमशीतगोः शुभरुचेरौज्ज्वल्यमाच्छिद्य किं ? जाता मे हृदि योगमार्गपथिकी मूर्त्तिः प्रभो ! ते मला ॥८॥ ब्रह्मrusोदरपूरणाधिकयशः कर्पूरपारीरजः
पुङ्खैः किं धवलीकृता तव तनुर्मध्यानसद्मस्थिता ।