________________
जैनस्तोत्रसन्दोहे [श्रीषज्रस्वामि डाइणि-जोइणि-वेआल-जक्ख-रक्खस–पिसायभूआणं। न हु भवइ तस्स भयं जो सरइ थयं भयहरं एअं ॥१६॥ इअ अजिअसंतिथुत्तं पक्खिअचउमासवच्छरपउत्तं । जो पढइ सुणइ सम्मं सो पोवइ सिवसुहं रम्मं ॥१७॥
[४५ ] श्रीवज्रस्वामिविरचितम् श्रीगौतमस्वामिस्तवनम् ॥
स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनि
स्फूर्जल्लब्धिविभूषितं गणधरं श्रीगौतमत्वामिनम् । देवेन्द्राधमरावलीविरचितोपास्ति समस्ताद्भुत- श्रीवासातिशयप्रभापरिगतं ध्यायामि योगीश्वरम् ॥१॥ किं दुग्धाम्बुधिगर्भगौरसलिलैश्चन्द्रोपलान्तर्दलैः ?
किं किं श्वेतसरोजपुञ्जरुचिभिः किं ब्रह्मरोचिःकणैः । किं शुक्लस्मितपिण्डकैश्च घटिता किं केवलत्वामृतै
मूर्तिस्ते गणनाथ ! गौतम ! हृदि ध्यानाधिदेवी मम ॥२॥ श्रीखण्डादिपदार्थसार्थकणिकां किं वर्तयित्वा सतां
किं चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वासुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चूर्ण्य किं ? ...
मूर्तिस्ते क्दिधे मम स्मृतिपथाधिश्राधिनी गौतम! ॥३॥