________________
विरचितम् ]
श्रीचन्द्रप्रभ भवस्तोत्रम्
(१०७)
इअ थुणिओ आइजिणो दविंदनरिंदविंदपणयपओ। मह होउ महाविजाणंदसिरीधम्मकित्तिपओ ॥९॥
me
[ ३८ ]
श्रीचन्द्रप्रभ७भवस्तोत्रम्
महसेणलक्खणसुअं चंदपहं चंदचिन्हमिदुनिहं । सत्तभवकित्तणणं थुणामि सड्सयधणुम्माणं ॥१॥ सामि ! तुमं आसि निवो पढमभवे सिवपुरंमि सिरिबम्मो (१)। बीए सोहम्मसुरो (२) तइअभवे कोसलपुराए ॥२॥ सिरिअजियसेणचक्की (३) चउत्थए अच्चुए महिडिसुरो (४) । तह रयणसंचयपुरे पंचमए पउमनाहनियो (५) ॥३॥ मुलुमि विजयंते (६) सत्तमए अट्ठमो जिणवरिंदो । चंदाणणापुरीए सिरिचंदप्पहजिणवरिंदो (७) ४॥ पोसाइ बारसिभवो तेरासि चउ फग्गुसत्तमी नाणं । भद्दवसत्तमि सिवु चित्तपंचमीचवणु चंदपहे ॥५॥ इअससिसधम्मकित्ती देविंदनओ पुओ अ चंदपहो । वरविजाणंदयरं ठाणं विअरेसु पणयाणं ॥६॥
श्रीशांतिनाथ१२भवस्तोत्रम्।
सिरिविस्ससेणअइरासुअं भयकं थुणामि संतिजिणं । बारसभवकित्तणाओ सगणहरं चत्तधणुमाणं ॥ १ ॥