________________
(१०६)
जैनस्तोत्रसन्दोहे [श्रोधर्मघोषसूरिश्रीधर्मघोपमूरिविरचितानि जिनस्तोत्राणि ।
( ३७ ] आदिनाथ १३ भवस्तोत्रम् ।
नाभिमरुदेवितणयं कणयनिहं वसहलंछणं रिसहं । पंचधणुस्सयमाणं थुणामि तेरभवकहणणं ॥१॥ नाह ! धणसत्थवाहो पढमभवे खिइपइट्ठिए आसि (१) उत्तरकुराइ बीए (२) सोहम्मसुरो तुम तइए (३) ॥२॥ चउत्थं गंधसमिद्धे खयरवइ महाबलो (४) तहेसाणे । निनामिजिय सयंपह पिअ ललिअंगो अ पंचमए (५) ॥३॥ लोहग्गलम्मि छठे सिरिमइरमणो निवो वइरजंघो (६)। देवुत्तरकुरुजुअले सत्तमि (७) अटुमि सुहम्मसुरा (८) ॥४॥ नवमे पहंकराए साहुचिगिच्छी तुम अभयघोसो (९) निवसचिवसिद्विसत्थाहपणिअसुअमित्तपणगजुओ (९)।
अच्चुअइंदसमाणा दसमे (१०) इक्कारसे वइरनाहो । .पुंडरगिणीइ चक्की चउभाया सारही छटो (११) ॥६॥ बारसमे सङ्घठे (१२) रिसह जिणो तेरसे विणीआए । दुणि सुआ दो धूआ सामिअ ! छठो तुह पपुत्तो (१३) ॥७॥ बहुलासाढचउत्थीचवणं चित्तहमीइ जम्मवया । फग्गुणिगारसि नाणं निव्वाणं माहतेरसिए ॥७॥