________________
AN
विरचितः] शाश्वतचैत्यस्तवः . (१०५)
सदी लक्खा गुणनवइ कोडि तेरकोडि सय बिंब भवणेसु ।। तियसय विसति इगनवइ सहस्स लक्खतिगं तिरिए ॥२१॥ एगं कोडिसयं खलु बावन्ना कोडि चउनवइ लक्खा । चउ चत्तसहस सगसय सट्ठी वेमाणिबिंबाणि ॥ २२ ॥ पनरस कोडि सयाई दुचत्तकोडी उ डवनलक्खा य । छत्तीस सहस असीआ तिहुयणबिंबाणि पणमामि ॥ २३ ॥ सिरिभरहनिवइपमुहेहि जाइं अन्नाइं इत्थ विहिआई । देविंदमुर्णिदथुआई दिंतु भवियाण सिद्धिसुहं ॥ २४ ॥
इति श्रीशाश्वतीजनप्रतिमासङख्यास्तवः ॥
अवचूरिः। नपतिस्थाः प्रासादा: ७७२०००००मिता ऊलोकस्थाः ८५९७७२३ मिलितास्तिर्यगलोकस्थाश्च ३२५९ सङ्ख्याः सर्वे मिलिताः८५७००२८२ माना यथोक्ताः शाश्वतजिनप्रासादाः स्युः ॥ २० ॥
सही० भवनपतिगतप्रासादानां ७७२००००० रूपाणामशीत्यधिकशतगणनेन तद्गतसर्वबिम्बसङ्ख्या यथोक्ता स्यात् । १३ कोटिशता. दिरूपास्तिर्यग्लोकस्था ३२५९ प्रासादानां मध्ये ३१९९ चैत्यानां त्रिद्वाराणां १२० गणनेन तडिम्बाना सर्वसङ्ख्या ३९१३२० रूपा स्यात् ।। २१ ॥
एग०-द्वादशदेवलोके चैत्येषु ८५९६७०० मितेषु अशीत्यधिकशतेन गुणकारेण ९ ग्रैक्यकानुत्तरविमानेषु ५ चैत्यानि ३२ शतेषु १२० गुणकारेण चायमङ्कः समेति । 'एगं कोडि ' सर्वसर्ववैमानिकबिम्बसङ्ख्यारूप: यदुक्तं 'चुलसी लक्खा छन्नवइ सहससत्तसयकप्प जिणभवणा । कप्पाइया तिसया तेवीसजुया पणिवयामि ॥'
इति नन्दीश्वरादिशाश्वतचैत्यस्तवाऽवचुरिः ।।