________________
( १०४ )
जैनस्तोत्रसन्दोहे
[ श्रीदेवेन्द्रसूरि
वट्टवियढे वीसा कोसतयद्धं च दीहवित्थारा । चउदस धणु सय चालीस अहिय उच्चत्तणे सव्वो ॥ १८ ॥ अडदीवि विदिसि सोलस सुहुमीसाणग्गदेवनगरीसु । एवं बत्तीससया गुणसट्टिजुआ तिरिभो ॥ १९ ॥ एवं तिहुयणमज्झे अडकोडी सत्तवण्ण लक्खा य । दो य सया बासिया सासय जिणभवण वंदामि ॥ २० ॥
अवचूरिः ।
चैत्यभावात् । जम्बूद्वीपे मेरुपार्श्व पूर्वदिशि जम्बूवृक्षाः, पश्चिमायां शाल्मली । धातकीखण्डे मेरुद्वये पूर्वस्थां धातकीवृक्षद्वयम् । पश्चिमार्या तु शाल्मलीद्वयम् । पुष्करवरार्द्धेऽप्येवं पुष्करवरवृक्षद्वयम् । शाल्मलीवृक्षद्वयं च । एवं वृक्षाः १० तत्र मूलजम्बूद्वीपस्य मध्यगतशाखायां एकं जिनगृहम् । तथा तथा तत्प्रथमवलयभूताष्टोत्तरशतह्रस्वजम्बूमध्यशाखासु प्रत्येकमेकैकभावात् १०८ । तथा प्रथमवनमध्य एवानादृतदेवसम्बन्धिनां पूर्वादिकस्थ ४ भवनानामीशानादिविदिक्स्थ ४ प्रसा दावतंसकानां चान्तरेषु ८ कूटेषु ८ प्रासादाः सर्वमीलने ११७ एते च प्रतिवृक्षभावाद् दशगुणाः ११७० ॥ १७ ॥
वट्ट० - हैमवत हरिवर्षरम्यक हिरण्यवताख्यक्षेत्र चतुष्केऽप्येकैकवृत्तवैताढ्यः ते च पञ्चगुणाः २० दिग्गजादिवृत्तवेताढ्यान्तेषु १० स्थानेषु २९५५ प्रासादाः क्रोशदीर्घाः, तदर्धविस्तारा:, १४४० धनुरुच्चाश्च स्युः ॥ १८ ॥
अहमद्वीपे - नन्दीश्वरे पूर्वदक्षिण- दक्षणपरयोः सौधर्मेन्द्र महीषीणां इतरयोस्त्वीशानेन्द्रमहिषीणां चतस्रः चतस्रः नवर्यः तत्र चैकैकं चैत्यम् । एवं ' तीसकुलगिरिसु ' इत्यादिना अडदीवि विदिलि सोलस ' इत्याद्यन्तेन प्रोक्ताः प्रासादाः नन्दीश्वरादिस्थिताः पूर्वोक्ताः षष्टिः प्रासादाः सर्वे मेलिताः तिर्यगलोके ३२५९ एवं पूर्वोक्ता भव
'