________________
विरचित: ] शाश्वत चैत्यस्तवः
एयाई असुरभवट्टिआई पुव्वुत्तमाणअद्धाई । दलमितो नागाई नवसु वणेसु इओ अद्धं ॥ १५ ॥ दिग्गयगिरीसु चत्ता दहे असी कंचणेसु इगसहस्सो । सत्तरि महानईसुं सत्तरिसयं दीहवेयड़े ॥ १६ ॥ कुंडेसु तिसय असिआ बीसं जमगेसु पंच चूलासु । इक्कारस सयसत्तर जंबूपमुहेसु दस तरुसु ॥ १७ ॥
( १०३ )
अवचूरिः ।
एतानि कुलागेर्यादिस सस्थानानि असुरकुमारभवनगतानि च ८ चैत्यानि । इतोऽर्धमानानि भवनपतिनागादि निकायगानि चैत्यानि । ततोऽप्यर्द्धमानानि व्यन्तरगानि । ज्योतिष्कगानां त्वनिय daet प्रमार्ग नोक्तमिति सम्भाव्यते ॥ १५ ॥
मेरोर्दिक्षु विदिक्षु वा दिग्गज गिरयः पञ्चगुणाः ४०, हिमवदादि६ गिरयस्तेषु प्रत्येकमेकक हृदभावात ते पञ्चगुणा: ३०, तथा शीतागाः पञ्च, शीतोदगाश्व पञ्च एवं १०८हदास्ते च विदेहपञ्चक्रेऽपि भावात् पञ्चगुणाः ५०, त्रिंशन्मीलने ८० शीताaratargetशकस्य प्रत्येकं पार्श्वद्वये दश दश काञ्चनगिरयः । एवं शीताशीतोदयोविंशतिः पञ्चगुजिता १०० | एवं जम्बूद्वीपगङ्गासिन्ध्वादिमहानद्यः पञ्चगुणाः ७० भरतैरावतयोः ३२ विजयेषु प्रत्येकमेकैको दीर्घवैताढ्यः एवं ३४ ते च पञ्चगुणाः १७० ||१६|| द्वात्रिंशदविजयगतगङ्गासिन्धुरक्कारक्तवती नदीनिर्गमनकुण्डानि ६४
गुणानि ३२० तथा विजयान्तरको ऽन्तरनद्यो ग्रहावतीप्रमुखाः १२ तासां निर्गमनकुण्डानि १२ पञ्चगुणानि ६० सर्वमीलने ३८० देवकुरुतशीतानदीपार्श्वद्वये यमकगिरिद्वयम् । तथोत्तरकुरुतशीतोदापार्श्वद्वयम् तद्द्वय । एवं ४ पञ्चगुणाः २० प्रत्येकमेकैकभावात् । चैत्यान्यपि २० एवमन्यत्रापि पञ्चमेरुचूलास्वेकैक