________________
जैनस्तोत्र सन्दोहे
भवणवणकप्पजोइस उववायभिसेय तह अलंकारा । ववसायसुहम्मसहा मुहमंडवमाइ छकजुआ ॥ ११ ॥ तिदुआरा पत्तेअं तो पण सम थूभ सट्टि बिंबे हिं ।
इयबिंबेहि समं पइभवणं बिंब असीइसयं ॥ १२ ॥ जोयण सयं च पन्ना बिसयरि दीहत्त पिहुलउच्चत्तं । वेमाणिय नंदीसर कुंडल रुअगे भवणमाणं ॥ १३ ॥
( १०२ )
[ श्रीदेवेन्द्रसूरि
तीस कुलगिरि दस कुरु मेरुवण असीय वीस गयदंते । वक्वारेसुं असोई चउ चउ इसुयार मणुयनगे ॥ १४ ॥
अवचूरिः ।
भवनपति - व्यन्तर- ज्योतिष्क- द्वादशकल्पान्तवैमानिकदेवेषु प्रतिविमानं उपपातसभा १, अभिषेकसभा २, अलङ्कारसभा ३, व्यवसायसभा ४, सौधर्मी ५, नामानः पञ्च पञ्च सभा मुखमण्डपादिषट्कयुता स्त्रिद्वारा भवन्ति ॥ ११॥
भवनपत्यादिस्थेषु प्रासादेषु प्रत्येकं प्रत्येकं १०८ विम्बानि स्युः । कथम् ? गर्भगृहे १०८, सभात्रिकस्तूपत्र १२ पञ्चगुणिताः ६० सर्वमलिने १८० बिम्बानि । सभानां प्रमाणं जोयस्यं च ) इत्यादिप्रासादप्रमाण ज्ञेयम् । प्रवेयकानुत्तरविमानेषु
<
(
पुनः १२० बिम्बानि भवन्ति । यतस्तत्र
'गेविज्जाईसु न सभाई ' (
पञ्च सभा न सन्ति । ) इति वचनात् चतुर्द्वा
रेषु च प्रासादेषु १२४ बिम्बानि स्युः || १२ | १३ ॥
हिमवदादयः षड् वर्षधराः पञ्चगुणाः ३० कुलगिरयः पञ्चसु महाविदेहेषु देवकुरूत्तरकुरुभेदाद दश एकैकमेरौ भद्रशालादिचतुर्वनभावात् । वने वने चतुर्दिक्षु चैत्यसद्भावात् १६ जिनभवनानि । पञ्चगुणाः ८०, मेरुलमाश्चत्वारो गजदन्ताः तथैव पञ्चगुणाः २० । द्वात्रिंशद ३२ विजयानामन्तरे १६ वक्षस्काराः पञ्चगुणाः ८० घा तकीखण्ड पुष्करवर शर्द्धषुकारेषु ४ प्रत्येकं चैत्यसद्भावात् । मानुषोतेrsपि चतुर्दिक्षु एकैकसद्भावात् ४ ॥ १४ ॥