________________
विरचितः]
शाश्वतचैत्यस्तवः ।
पडिमा पुण गरआओ पणधणुसय लहुय सत्तहत्थाओ। मणिपीढे देवच्छंदयम्मि सीहासणनिसन्ना ॥६॥ जिणपिढे छत्तधरा पडिमा जिणभिमुह दुनि चमरधरा । नागा भूआ जक्खा कुंडधरा जिणमुहा दो दो ॥ ७ ॥ सिरिखच्छनाभिचुच्चुअ पय-कर-केस-महि-जीह-तालुरुणा। अंकमया नह अच्छी अंतो रत्ता तहा नासा ॥ ८ ॥ ताराइरोमराई अच्छिदला केसभमुहरिट्रमया। फलिहमया दसण वयरमय सीस विदुममया उट्टा ॥ ९ ॥ कणगमयजाणु जंघा तणुजवी नाससवणभालोरू । पलिअंकनिसण्णाणं इय पडिमाणं भवे वण्णो ॥१०॥
अवचूरिः। उस्सेहअंगुलेणं अहउडमसेस सत्तरयणीओ । तिरिलोए पण धणुसय सासयपडिमा पणिवयामि ॥ ॥ राजप्रश्नीये ( ) ५०० धनुःप्रमाणाः प्रतिमाः सन्ति ॥ ६ ॥
कुण्डधरा-आज्ञाधरा नागा भूता यक्षाश्च प्रतिप्रतिमं द्वौ द्वौ पुरो भवतः ॥ ७ ॥
केशमहीमस्तकं पद्मरागमयाः, ८ तारादीनि, अरिष्टरत्नमयानि इन्द्रनीलमयानि-इत्यर्थः ॥ ९ ॥
___जवादोनि कनकमयानि-कनकनयानीत्यर्थः । इति पर्यङ्कासननिपण्णानां प्रतिमानां वर्णो भवेत् ॥ १० ॥