________________
-
-
-
( १०० ) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरि
जोइवणेसु असंखा सगकोडि बिसयरिलक्खभवणेसु । चुलसीलक्ख सगनवइसहस्स तेवीसुवरिलोए ॥ २ ॥ बावन्ना नंदीसरम्मि चउचउर कुंडले रुयगे । इअ सट्ठी चउबारा तिदुबारा सेसजिणभवणा ॥ ३ ॥ पत्तेयं बारेसु अ मुहमंडव-रंगमंडवे तत्तो । मणिमयपीढं तदुवरि थूभे चउदिसिसु चउ पडिमा ॥ ४ ॥ तत्तो मणिपीढजुगे असोग-धम्मज्झओ य पुक्खरिणी । पइभवणं पडिमाणं मझे अटुत्तरसयं च ॥ ५ ॥
अवचूरिः। ज्योतिष्कव्यन्तरेष्वसङ्ख्यातानि जिनभवनानि, तेषां अपरिमितत्वात् । प्रतिबिम्बमानं चैकैकजिनायतनसभावात् इति। नन्दीश्वरे. अष्टमद्वीपे ५२ । कुण्डले-द्वादशद्वीपे । रुचके-अष्टादशद्वीपे चत्वारि चत्वारि जिनभवनानि सन्ति । चतुाराणि तेषु प्रत्येकम् । एवं सर्वसङ्ख्यया षष्टिजिनभवनानि चतुीराणि । तेषु प्रत्येकं प्रत्येक १२४* जिनबिम्बानि स्युः । शेषाणि त्रिभुवनवर्तीनि त्रिद्वाराण्येव । तेषु विंशं शतं बिम्बानि भवन्ति । कुण्डल-रुचकद्वोपचक्रवालपर्वतयोः क्रमेण ४२८५ योजनसहस्रा उच्चस्वं द्वावप्येकसहस्त्रावगाढौं। कुण्डलो मले विस्तारः १०२२, मध्ये ७०२२ शिरसि ४२२ । रुचकस्तु मले १००२२, मध्ये ७०२२ शिरसि १०२२ ॥ ३ ॥
चतुारेषु त्रिद्वारेषु च प्रासादेषु मध्ये १०८ बिम्बानि । द्वाराणामग्रतः प्रथम मुखमण्डपा:-पट्टशाखारूपाः १. ततो रङ्गमण्डपा:प्रेक्षागहरूपाः २, उभयेऽपि १७० योजनानि आयामाः, ५० योजनविस्तृताः । ७२ योजन उच्चाः, ततो मणिमयपीठं १६१६ योजनदी.
विस्तारं तन्मध्ये समवसरणाच्चतुर्दिक्ष चतस्त्रः प्रतिमाः १ ततोऽशो. कवृक्षः ८ योजन उच्चः, ततः इन्द्रध्वजः १६ योजन उच्चः । ततः पुष्करिणी १०० योजनदीर्घाः, ५० विस्तारा, ७२ योजन अर्वेऽधो १५॥
* अष्टोत्तर शतं मध्ये चतुर्यु द्वारेषु एवं १२५