________________
सूरिभिः कृतः ] श्री आदिदेवस्तवः
(९९)
तिहुयrपहु ! अमपिव सम्मं तुह पवयणे परिणयमि । अजरामरभावं खलु लहंति लहु लहुयकम्माणो ॥ ४ ॥ देव ! राणदंसणहावि तुह दंसणेण देहीणं । नीरेण चीवराणं खणेण खयमेइ मालिन्नं ॥ ५ ॥ तुह समरणेण सामिय ! किलिटुकम्मोवि सिज्झए जीवो । किं न जाय कणगं लोहंपि रसस्स फरिसेणं ॥ ६ ॥ पहु ! तुह गुणथुणणेणं विशुद्धचित्ताग भवियसत्ताणं । घनीरेण व जंबूफलाइ विगलंति पावाई ॥ ७ ॥ दंसणपवणे नयणे भालं नालं हवेइ तुह नमणे । ता पच्चक्खीभावं लहु मह तिजईस ! वियरेसु ॥ ८ ॥ इय संथुओसि देविंदविंदवंदिय ! जुगाइ जिणचंद ! | मह सु निष्पकं भवे भवे नियपए भक्तिं ॥ ९ ॥
[ २९ ] श्रीदेवेन्द्रसूरिविरचितः शाश्वतचैत्यस्तवः ।
सिरिउसहबद्धमाणं चंदाणणवारिसेणजिणचंदं । नमिउं सासयजिणभवणसंखपरिकित्तणं काहं ॥ १ ॥
अवचूरिः ।
श्री ऋषभवर्द्धमान चन्द्राननवारिषेणनामकं नत्था शाश्वतजिनभवनसङ्ख्या परिकीर्त्तनं करिष्ये ॥ १ ॥
शाश्वत जिनचतुष्कं