________________
सूरिविरचितः ] श्रीआदिदेवस्तवः
(९३)
निबिडतमजडिमघनपटलपिहितपरिबोधभानवो यस्मात् । "भइणीभज्जासलिलानलाण भेयं जणा पत्ता ॥ ५ ॥ सोपानपद्धतिसखी पदयुगली प्राप्य यस्य शिवनगरे । के के न गया गच्छंति के न के न हु गमिस्संति ॥ ६ ॥ अवतरति यत्र भगवति भारतभागं प्ररूढभाग्यभरम् । "जाया किसिसेवा–पासुपल्ल-वाणिज्जववहारा ॥ ७ ॥ पर्वाभिरामचन्द्रावदातकीर्तिप्रभासितदिगन्तम् । 'पढमनिवं पढममुणिं पढमजिणेसं नमह निचं ॥ ८ ॥
[३३] श्रीजिनवल्लभमरिविरचितं श्रीपार्श्वनाथस्तवनम् ।
मिरासुरसुरविलसिरसिरमणिमयमउडघडियपयवीढं । वंदिय दियभवपासं पास तं चिय थुणामि अहं ॥ १ ॥ जाणामि सामि ! बहुभवभवणेण जमन्नया कयाइ तुमं । नाहं नाहं पत्तो पत्तो पुणरुब्भवो किहं इयरा ? ॥ २ ॥ ता संपइ पइदिवसं भवसंभवकर सियं सुजस !। तुह पयकमलं विमलं पणयं मणयं ममंपित्थ ॥ ३ ॥ ५ भगिनी-भार्यासलिलानलानां भेदं जनाः प्राप्ताः ।। ६ के के न गता गच्छन्ति के न के न किल गमिष्यन्ति ॥ • जाता कृषिसेवा-पाशुपाल्य-वाणिज्यव्यवहाराः॥ ८ प्रथमनृपं प्रथममुनि प्रथमजिनेशं नमत नित्यम् ॥